ਰਾਗੁ ਸੂਹੀ ਅਸਟਪਦੀਆ ਮਹਲਾ ੪ ਘਰੁ ੨ ॥
रागु सूही असटपदीआ महला ४ घरु २ ॥

राग सूही, अष्टपढ़ेया, चौथा मेहल, द्वितीय सदन : १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਕੋਈ ਆਣਿ ਮਿਲਾਵੈ ਮੇਰਾ ਪ੍ਰੀਤਮੁ ਪਿਆਰਾ ਹਉ ਤਿਸੁ ਪਹਿ ਆਪੁ ਵੇਚਾਈ ॥੧॥
कोई आणि मिलावै मेरा प्रीतमु पिआरा हउ तिसु पहि आपु वेचाई ॥१॥

यदि कोऽपि आगत्य, मम प्रियप्रियं मिलितुं मां नेष्यति; अहं तस्मै आत्मानं विक्रयामि स्म। ||१||

ਦਰਸਨੁ ਹਰਿ ਦੇਖਣ ਕੈ ਤਾਈ ॥
दरसनु हरि देखण कै ताई ॥

भगवतः दर्शनस्य भगवतः दर्शनार्थं स्पृहामि।

ਕ੍ਰਿਪਾ ਕਰਹਿ ਤਾ ਸਤਿਗੁਰੁ ਮੇਲਹਿ ਹਰਿ ਹਰਿ ਨਾਮੁ ਧਿਆਈ ॥੧॥ ਰਹਾਉ ॥
क्रिपा करहि ता सतिगुरु मेलहि हरि हरि नामु धिआई ॥१॥ रहाउ ॥

यदा भगवता मयि दयां करोति तदा अहं सत्यगुरुं मिलामि; ध्यायामि भगवतः नाम हर, हर। ||१||विराम||

ਜੇ ਸੁਖੁ ਦੇਹਿ ਤ ਤੁਝਹਿ ਅਰਾਧੀ ਦੁਖਿ ਭੀ ਤੁਝੈ ਧਿਆਈ ॥੨॥
जे सुखु देहि त तुझहि अराधी दुखि भी तुझै धिआई ॥२॥

यदि त्वं मां सुखेन आशिषयिष्यसि तर्हि अहं त्वां भजिष्यामि पूजयिष्यामि च । दुःखेन अपि त्वां ध्यायिष्यामि । ||२||

ਜੇ ਭੁਖ ਦੇਹਿ ਤ ਇਤ ਹੀ ਰਾਜਾ ਦੁਖ ਵਿਚਿ ਸੂਖ ਮਨਾਈ ॥੩॥
जे भुख देहि त इत ही राजा दुख विचि सूख मनाई ॥३॥

यदि त्वं क्षुधां ददासि चेदपि अहं तृप्तिम् अनुभविष्यामि; अहं प्रसन्नः अस्मि, दुःखस्य मध्ये अपि। ||३||

ਤਨੁ ਮਨੁ ਕਾਟਿ ਕਾਟਿ ਸਭੁ ਅਰਪੀ ਵਿਚਿ ਅਗਨੀ ਆਪੁ ਜਲਾਈ ॥੪॥
तनु मनु काटि काटि सभु अरपी विचि अगनी आपु जलाई ॥४॥

अहं मम मनः शरीरं च विभज्य सर्वाणि भवद्भ्यः समर्पयामि; अहं अग्निना आत्मानं दहिष्यामि स्म। ||४||

ਪਖਾ ਫੇਰੀ ਪਾਣੀ ਢੋਵਾ ਜੋ ਦੇਵਹਿ ਸੋ ਖਾਈ ॥੫॥
पखा फेरी पाणी ढोवा जो देवहि सो खाई ॥५॥

अहं भवतः उपरि व्यजनं क्षोभयामि, भवतः कृते जलं वहामि; यत्किमपि त्वं ददासि, अहं गृह्णामि। ||५||

ਨਾਨਕੁ ਗਰੀਬੁ ਢਹਿ ਪਇਆ ਦੁਆਰੈ ਹਰਿ ਮੇਲਿ ਲੈਹੁ ਵਡਿਆਈ ॥੬॥
नानकु गरीबु ढहि पइआ दुआरै हरि मेलि लैहु वडिआई ॥६॥

दरिद्रः नानकः भगवतः द्वारे पतितः; प्रसीदं मां भगवन् स्वमहात्म्येन सह संयोजय । ||६||

ਅਖੀ ਕਾਢਿ ਧਰੀ ਚਰਣਾ ਤਲਿ ਸਭ ਧਰਤੀ ਫਿਰਿ ਮਤ ਪਾਈ ॥੭॥
अखी काढि धरी चरणा तलि सभ धरती फिरि मत पाई ॥७॥

नेत्राणि बहिः निष्कास्य तव पादयोः स्थापयामि; सम्पूर्णं पृथिवीं भ्रमित्वा मया एतत् अवगतम् । ||७||

ਜੇ ਪਾਸਿ ਬਹਾਲਹਿ ਤਾ ਤੁਝਹਿ ਅਰਾਧੀ ਜੇ ਮਾਰਿ ਕਢਹਿ ਭੀ ਧਿਆਈ ॥੮॥
जे पासि बहालहि ता तुझहि अराधी जे मारि कढहि भी धिआई ॥८॥

यदि मां त्वत्समीपे उपविशसि तर्हि त्वां पूजयामि पूजयामि च । ताडयित्वा अपि मां ध्यायिष्यामि त्वया । ||८||

ਜੇ ਲੋਕੁ ਸਲਾਹੇ ਤਾ ਤੇਰੀ ਉਪਮਾ ਜੇ ਨਿੰਦੈ ਤ ਛੋਡਿ ਨ ਜਾਈ ॥੯॥
जे लोकु सलाहे ता तेरी उपमा जे निंदै त छोडि न जाई ॥९॥

यदि मां प्रशंसन्ति तर्हि स्तुतिः भवतः एव। निन्दन्ति चेदपि अहं त्वां न त्यक्ष्यामि । ||९||

ਜੇ ਤੁਧੁ ਵਲਿ ਰਹੈ ਤਾ ਕੋਈ ਕਿਹੁ ਆਖਉ ਤੁਧੁ ਵਿਸਰਿਐ ਮਰਿ ਜਾਈ ॥੧੦॥
जे तुधु वलि रहै ता कोई किहु आखउ तुधु विसरिऐ मरि जाई ॥१०॥

यदि त्वं मम पक्षे असि तर्हि कोऽपि किमपि वक्तुं शक्नोति । किन्तु यदि अहं त्वां विस्मरिष्यामि तर्हि अहं म्रियमाणः स्याम् । ||१०||

ਵਾਰਿ ਵਾਰਿ ਜਾਈ ਗੁਰ ਊਪਰਿ ਪੈ ਪੈਰੀ ਸੰਤ ਮਨਾਈ ॥੧੧॥
वारि वारि जाई गुर ऊपरि पै पैरी संत मनाई ॥११॥

अहं यज्ञः, यज्ञः मम गुरुः; तस्य पादयोः पतन् सन्तगुरुं समर्पयामि। ||११||

ਨਾਨਕੁ ਵਿਚਾਰਾ ਭਇਆ ਦਿਵਾਨਾ ਹਰਿ ਤਉ ਦਰਸਨ ਕੈ ਤਾਈ ॥੧੨॥
नानकु विचारा भइआ दिवाना हरि तउ दरसन कै ताई ॥१२॥

दरिद्रः नानकः उन्मत्तः अभवत्, भगवतः दर्शनस्य भगवतः दर्शनस्य आकांक्षी। ||१२||

ਝਖੜੁ ਝਾਗੀ ਮੀਹੁ ਵਰਸੈ ਭੀ ਗੁਰੁ ਦੇਖਣ ਜਾਈ ॥੧੩॥
झखड़ु झागी मीहु वरसै भी गुरु देखण जाई ॥१३॥

हिंसकतूफानेषु, प्रचण्डवृष्टौ अपि अहं मम गुरुस्य दर्शनार्थं बहिः गच्छामि। ||१३||

ਸਮੁੰਦੁ ਸਾਗਰੁ ਹੋਵੈ ਬਹੁ ਖਾਰਾ ਗੁਰਸਿਖੁ ਲੰਘਿ ਗੁਰ ਪਹਿ ਜਾਈ ॥੧੪॥
समुंदु सागरु होवै बहु खारा गुरसिखु लंघि गुर पहि जाई ॥१४॥

समुद्राः लवणसमुद्राः च अतीव विशालाः सन्ति चेदपि गुरसिखः स्वगुरुं प्राप्तुं तत् पारं करिष्यति। ||१४||

ਜਿਉ ਪ੍ਰਾਣੀ ਜਲ ਬਿਨੁ ਹੈ ਮਰਤਾ ਤਿਉ ਸਿਖੁ ਗੁਰ ਬਿਨੁ ਮਰਿ ਜਾਈ ॥੧੫॥
जिउ प्राणी जल बिनु है मरता तिउ सिखु गुर बिनु मरि जाई ॥१५॥

यथा मर्त्यः जलं विना म्रियते तथा सिक्खः गुरुं विना म्रियते। ||१५||

ਜਿਉ ਧਰਤੀ ਸੋਭ ਕਰੇ ਜਲੁ ਬਰਸੈ ਤਿਉ ਸਿਖੁ ਗੁਰ ਮਿਲਿ ਬਿਗਸਾਈ ॥੧੬॥
जिउ धरती सोभ करे जलु बरसै तिउ सिखु गुर मिलि बिगसाई ॥१६॥

यथा वर्षायां पृथिवी सुन्दरी दृश्यते तथा सिक्खाः गुरुं मिलित्वा प्रफुल्लिताः भवन्ति। ||१६||

ਸੇਵਕ ਕਾ ਹੋਇ ਸੇਵਕੁ ਵਰਤਾ ਕਰਿ ਕਰਿ ਬਿਨਉ ਬੁਲਾਈ ॥੧੭॥
सेवक का होइ सेवकु वरता करि करि बिनउ बुलाई ॥१७॥

अहं तव भृत्यानां सेवकः भवितुम् आकांक्षामि; प्रार्थनायां भवन्तं सादरं आह्वयामि। ||१७||

ਨਾਨਕ ਕੀ ਬੇਨੰਤੀ ਹਰਿ ਪਹਿ ਗੁਰ ਮਿਲਿ ਗੁਰ ਸੁਖੁ ਪਾਈ ॥੧੮॥
नानक की बेनंती हरि पहि गुर मिलि गुर सुखु पाई ॥१८॥

नानकः भगवते एतां प्रार्थनां करोति यत् सः गुरुं मिलित्वा शान्तिं प्राप्नुयात्। ||१८||

ਤੂ ਆਪੇ ਗੁਰੁ ਚੇਲਾ ਹੈ ਆਪੇ ਗੁਰ ਵਿਚੁ ਦੇ ਤੁਝਹਿ ਧਿਆਈ ॥੧੯॥
तू आपे गुरु चेला है आपे गुर विचु दे तुझहि धिआई ॥१९॥

त्वमेव गुरुः स्वयं चायला शिष्यः; गुरुद्वारा अहं त्वां ध्यायामि। ||१९||

ਜੋ ਤੁਧੁ ਸੇਵਹਿ ਸੋ ਤੂਹੈ ਹੋਵਹਿ ਤੁਧੁ ਸੇਵਕ ਪੈਜ ਰਖਾਈ ॥੨੦॥
जो तुधु सेवहि सो तूहै होवहि तुधु सेवक पैज रखाई ॥२०॥

ये त्वां सेवन्ते, ते त्वां भवन्ति। त्वं भृत्यानां मानं रक्षसि। ||२०||

ਭੰਡਾਰ ਭਰੇ ਭਗਤੀ ਹਰਿ ਤੇਰੇ ਜਿਸੁ ਭਾਵੈ ਤਿਸੁ ਦੇਵਾਈ ॥੨੧॥
भंडार भरे भगती हरि तेरे जिसु भावै तिसु देवाई ॥२१॥

तव भक्तिपूजा निधि अतिप्रवाहिता भगवन् । यः त्वां प्रेम करोति, सः तेन धन्यः भवति। ||२१||

ਜਿਸੁ ਤੂੰ ਦੇਹਿ ਸੋਈ ਜਨੁ ਪਾਏ ਹੋਰ ਨਿਹਫਲ ਸਭ ਚਤੁਰਾਈ ॥੨੨॥
जिसु तूं देहि सोई जनु पाए होर निहफल सभ चतुराई ॥२२॥

स विनयः स एव गृह्णाति यस्मै प्रयच्छसि । अन्ये सर्वे चतुराः युक्तयः निष्फलाः भवन्ति। ||२२||

ਸਿਮਰਿ ਸਿਮਰਿ ਸਿਮਰਿ ਗੁਰੁ ਅਪੁਨਾ ਸੋਇਆ ਮਨੁ ਜਾਗਾਈ ॥੨੩॥
सिमरि सिमरि सिमरि गुरु अपुना सोइआ मनु जागाई ॥२३॥

स्मरन् स्मृत्वा ध्याने गुरुं स्मरन् सुप्तं मनः प्रबुध्यते। ||२३||

ਇਕੁ ਦਾਨੁ ਮੰਗੈ ਨਾਨਕੁ ਵੇਚਾਰਾ ਹਰਿ ਦਾਸਨਿ ਦਾਸੁ ਕਰਾਈ ॥੨੪॥
इकु दानु मंगै नानकु वेचारा हरि दासनि दासु कराई ॥२४॥

दरिद्रः नानकः एतस्य एकं आशीर्वादं याचते, यत् सः भगवतः दासानाम् दासः भवेत्। ||२४||

ਜੇ ਗੁਰੁ ਝਿੜਕੇ ਤ ਮੀਠਾ ਲਾਗੈ ਜੇ ਬਖਸੇ ਤ ਗੁਰ ਵਡਿਆਈ ॥੨੫॥
जे गुरु झिड़के त मीठा लागै जे बखसे त गुर वडिआई ॥२५॥

गुरुः भर्त्सयति चेदपि सः मम कृते अतीव मधुरः इव दृश्यते। यदि च सः मां वस्तुतः क्षमति तर्हि तत् गुरुस्य माहात्म्यम्। ||२५||

ਗੁਰਮੁਖਿ ਬੋਲਹਿ ਸੋ ਥਾਇ ਪਾਏ ਮਨਮੁਖਿ ਕਿਛੁ ਥਾਇ ਨ ਪਾਈ ॥੨੬॥
गुरमुखि बोलहि सो थाइ पाए मनमुखि किछु थाइ न पाई ॥२६॥

गुरमुखः यत् वदति तत् प्रमाणितं अनुमोदितं च। स्वेच्छा मनमुखं यदब्रवीति न स्वीक्रियते। ||२६||

ਪਾਲਾ ਕਕਰੁ ਵਰਫ ਵਰਸੈ ਗੁਰਸਿਖੁ ਗੁਰ ਦੇਖਣ ਜਾਈ ॥੨੭॥
पाला ककरु वरफ वरसै गुरसिखु गुर देखण जाई ॥२७॥

शीते, हिमेषु, हिमेषु च अद्यापि गुरसिखः स्वगुरुं द्रष्टुं निर्गच्छति। ||२७||

ਸਭੁ ਦਿਨਸੁ ਰੈਣਿ ਦੇਖਉ ਗੁਰੁ ਅਪੁਨਾ ਵਿਚਿ ਅਖੀ ਗੁਰ ਪੈਰ ਧਰਾਈ ॥੨੮॥
सभु दिनसु रैणि देखउ गुरु अपुना विचि अखी गुर पैर धराई ॥२८॥

सर्वं दिवं रात्रौ च मम गुरुं पश्यामि; नेत्रेषु गुरुपादं स्थापयामि। ||२८||

ਅਨੇਕ ਉਪਾਵ ਕਰੀ ਗੁਰ ਕਾਰਣਿ ਗੁਰ ਭਾਵੈ ਸੋ ਥਾਇ ਪਾਈ ॥੨੯॥
अनेक उपाव करी गुर कारणि गुर भावै सो थाइ पाई ॥२९॥

गुरोः कृते एतावन्तः प्रयत्नाः करोमि; केवलं गुरुं प्रीणयति तत् एव स्वीकृतं अनुमोदितं च भवति। ||२९||

ਰੈਣਿ ਦਿਨਸੁ ਗੁਰ ਚਰਣ ਅਰਾਧੀ ਦਇਆ ਕਰਹੁ ਮੇਰੇ ਸਾਈ ॥੩੦॥
रैणि दिनसु गुर चरण अराधी दइआ करहु मेरे साई ॥३०॥

रात्रौ दिवा गुरुचरणं आराधनेन पूजयामि; कृपां कुरु मे भगवन् गुरो च | ||३०||

ਨਾਨਕ ਕਾ ਜੀਉ ਪਿੰਡੁ ਗੁਰੂ ਹੈ ਗੁਰ ਮਿਲਿ ਤ੍ਰਿਪਤਿ ਅਘਾਈ ॥੩੧॥
नानक का जीउ पिंडु गुरू है गुर मिलि त्रिपति अघाई ॥३१॥

गुरुः नानकस्य शरीरात्मा च; गुरुं मिलित्वा सन्तुष्टः तृप्तः च भवति। ||३१||

ਨਾਨਕ ਕਾ ਪ੍ਰਭੁ ਪੂਰਿ ਰਹਿਓ ਹੈ ਜਤ ਕਤ ਤਤ ਗੋਸਾਈ ॥੩੨॥੧॥
नानक का प्रभु पूरि रहिओ है जत कत तत गोसाई ॥३२॥१॥

नानकस्य देवः सम्यक् व्याप्तः सर्वव्यापी च अस्ति। तत्र तत्र सर्वत्र विश्वेश्वरः | ||३२||१||

Sri Guru Granth Sahib
शब्दस्य सूचना

शीर्षकम्: राग सूही
लेखकः: गुरु राम दास जी
पुटः: 757 - 758
पङ्क्तिसङ्ख्या: 9 - 11

राग सूही

सुही तादृशस्य भक्तिस्य अभिव्यक्तिः अस्ति यत् श्रोता अत्यन्तं सामीप्यस्य, अमृतस्य प्रेमस्य च भावाः अनुभवति । श्रोता तस्मिन् प्रेम्णि स्नातः भवति, आराधनस्य अर्थः किम् इति यथार्थतया ज्ञायते ।