राग सूही, अष्टपढ़ेया, चौथा मेहल, द्वितीय सदन : १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
यदि कोऽपि आगत्य, मम प्रियप्रियं मिलितुं मां नेष्यति; अहं तस्मै आत्मानं विक्रयामि स्म। ||१||
भगवतः दर्शनस्य भगवतः दर्शनार्थं स्पृहामि।
यदा भगवता मयि दयां करोति तदा अहं सत्यगुरुं मिलामि; ध्यायामि भगवतः नाम हर, हर। ||१||विराम||
यदि त्वं मां सुखेन आशिषयिष्यसि तर्हि अहं त्वां भजिष्यामि पूजयिष्यामि च । दुःखेन अपि त्वां ध्यायिष्यामि । ||२||
यदि त्वं क्षुधां ददासि चेदपि अहं तृप्तिम् अनुभविष्यामि; अहं प्रसन्नः अस्मि, दुःखस्य मध्ये अपि। ||३||
अहं मम मनः शरीरं च विभज्य सर्वाणि भवद्भ्यः समर्पयामि; अहं अग्निना आत्मानं दहिष्यामि स्म। ||४||
अहं भवतः उपरि व्यजनं क्षोभयामि, भवतः कृते जलं वहामि; यत्किमपि त्वं ददासि, अहं गृह्णामि। ||५||
दरिद्रः नानकः भगवतः द्वारे पतितः; प्रसीदं मां भगवन् स्वमहात्म्येन सह संयोजय । ||६||
नेत्राणि बहिः निष्कास्य तव पादयोः स्थापयामि; सम्पूर्णं पृथिवीं भ्रमित्वा मया एतत् अवगतम् । ||७||
यदि मां त्वत्समीपे उपविशसि तर्हि त्वां पूजयामि पूजयामि च । ताडयित्वा अपि मां ध्यायिष्यामि त्वया । ||८||
यदि मां प्रशंसन्ति तर्हि स्तुतिः भवतः एव। निन्दन्ति चेदपि अहं त्वां न त्यक्ष्यामि । ||९||
यदि त्वं मम पक्षे असि तर्हि कोऽपि किमपि वक्तुं शक्नोति । किन्तु यदि अहं त्वां विस्मरिष्यामि तर्हि अहं म्रियमाणः स्याम् । ||१०||
अहं यज्ञः, यज्ञः मम गुरुः; तस्य पादयोः पतन् सन्तगुरुं समर्पयामि। ||११||
दरिद्रः नानकः उन्मत्तः अभवत्, भगवतः दर्शनस्य भगवतः दर्शनस्य आकांक्षी। ||१२||
हिंसकतूफानेषु, प्रचण्डवृष्टौ अपि अहं मम गुरुस्य दर्शनार्थं बहिः गच्छामि। ||१३||
समुद्राः लवणसमुद्राः च अतीव विशालाः सन्ति चेदपि गुरसिखः स्वगुरुं प्राप्तुं तत् पारं करिष्यति। ||१४||
यथा मर्त्यः जलं विना म्रियते तथा सिक्खः गुरुं विना म्रियते। ||१५||
यथा वर्षायां पृथिवी सुन्दरी दृश्यते तथा सिक्खाः गुरुं मिलित्वा प्रफुल्लिताः भवन्ति। ||१६||
अहं तव भृत्यानां सेवकः भवितुम् आकांक्षामि; प्रार्थनायां भवन्तं सादरं आह्वयामि। ||१७||
नानकः भगवते एतां प्रार्थनां करोति यत् सः गुरुं मिलित्वा शान्तिं प्राप्नुयात्। ||१८||
त्वमेव गुरुः स्वयं चायला शिष्यः; गुरुद्वारा अहं त्वां ध्यायामि। ||१९||
ये त्वां सेवन्ते, ते त्वां भवन्ति। त्वं भृत्यानां मानं रक्षसि। ||२०||
तव भक्तिपूजा निधि अतिप्रवाहिता भगवन् । यः त्वां प्रेम करोति, सः तेन धन्यः भवति। ||२१||
स विनयः स एव गृह्णाति यस्मै प्रयच्छसि । अन्ये सर्वे चतुराः युक्तयः निष्फलाः भवन्ति। ||२२||
स्मरन् स्मृत्वा ध्याने गुरुं स्मरन् सुप्तं मनः प्रबुध्यते। ||२३||
दरिद्रः नानकः एतस्य एकं आशीर्वादं याचते, यत् सः भगवतः दासानाम् दासः भवेत्। ||२४||
गुरुः भर्त्सयति चेदपि सः मम कृते अतीव मधुरः इव दृश्यते। यदि च सः मां वस्तुतः क्षमति तर्हि तत् गुरुस्य माहात्म्यम्। ||२५||
गुरमुखः यत् वदति तत् प्रमाणितं अनुमोदितं च। स्वेच्छा मनमुखं यदब्रवीति न स्वीक्रियते। ||२६||
शीते, हिमेषु, हिमेषु च अद्यापि गुरसिखः स्वगुरुं द्रष्टुं निर्गच्छति। ||२७||
सर्वं दिवं रात्रौ च मम गुरुं पश्यामि; नेत्रेषु गुरुपादं स्थापयामि। ||२८||
गुरोः कृते एतावन्तः प्रयत्नाः करोमि; केवलं गुरुं प्रीणयति तत् एव स्वीकृतं अनुमोदितं च भवति। ||२९||
रात्रौ दिवा गुरुचरणं आराधनेन पूजयामि; कृपां कुरु मे भगवन् गुरो च | ||३०||
गुरुः नानकस्य शरीरात्मा च; गुरुं मिलित्वा सन्तुष्टः तृप्तः च भवति। ||३१||
नानकस्य देवः सम्यक् व्याप्तः सर्वव्यापी च अस्ति। तत्र तत्र सर्वत्र विश्वेश्वरः | ||३२||१||