रहरासि साहिब

(पुटः: 8)


ਤੂ ਕਰਿ ਕਰਿ ਵੇਖਹਿ ਜਾਣਹਿ ਸੋਇ ॥
तू करि करि वेखहि जाणहि सोइ ॥

त्वया सृष्टिः सृष्टा; त्वं तत् पश्यसि, अवगच्छसि च।

ਜਨ ਨਾਨਕ ਗੁਰਮੁਖਿ ਪਰਗਟੁ ਹੋਇ ॥੪॥੨॥
जन नानक गुरमुखि परगटु होइ ॥४॥२॥

हे सेवक नानक गुरमुखेन गुरुवचनस्य जीवितव्यञ्जनद्वारा भगवान् प्रकटितः भवति। ||४||२||

ਆਸਾ ਮਹਲਾ ੧ ॥
आसा महला १ ॥

आसा, प्रथम मेहल : १.

ਤਿਤੁ ਸਰਵਰੜੈ ਭਈਲੇ ਨਿਵਾਸਾ ਪਾਣੀ ਪਾਵਕੁ ਤਿਨਹਿ ਕੀਆ ॥
तितु सरवरड़ै भईले निवासा पाणी पावकु तिनहि कीआ ॥

तस्मिन् कुण्डे जनाः स्वगृहाणि कृतवन्तः, परन्तु तत्र जलं अग्निवत् उष्णम् अस्ति!

ਪੰਕਜੁ ਮੋਹ ਪਗੁ ਨਹੀ ਚਾਲੈ ਹਮ ਦੇਖਾ ਤਹ ਡੂਬੀਅਲੇ ॥੧॥
पंकजु मोह पगु नही चालै हम देखा तह डूबीअले ॥१॥

भावसङ्गस्य दलदले तेषां पादौ गतिं कर्तुं न शक्नुवन्ति। तत्र मज्जन्तः मया दृष्टाः। ||१||

ਮਨ ਏਕੁ ਨ ਚੇਤਸਿ ਮੂੜ ਮਨਾ ॥
मन एकु न चेतसि मूड़ मना ॥

मनसि एकेश्वरं न स्मरसि-मूढ!

ਹਰਿ ਬਿਸਰਤ ਤੇਰੇ ਗੁਣ ਗਲਿਆ ॥੧॥ ਰਹਾਉ ॥
हरि बिसरत तेरे गुण गलिआ ॥१॥ रहाउ ॥

त्वं भगवन्तं विस्मृतवान्; तव गुणाः शुष्काः भविष्यन्ति। ||१||विराम||

ਨਾ ਹਉ ਜਤੀ ਸਤੀ ਨਹੀ ਪੜਿਆ ਮੂਰਖ ਮੁਗਧਾ ਜਨਮੁ ਭਇਆ ॥
ना हउ जती सती नही पड़िआ मूरख मुगधा जनमु भइआ ॥

नाहं ब्रह्मचारी न सत्यवादी न विद्वान्। अहं मूर्खः अज्ञानी च संसारे जातः।

ਪ੍ਰਣਵਤਿ ਨਾਨਕ ਤਿਨ ਕੀ ਸਰਣਾ ਜਿਨ ਤੂ ਨਾਹੀ ਵੀਸਰਿਆ ॥੨॥੩॥
प्रणवति नानक तिन की सरणा जिन तू नाही वीसरिआ ॥२॥३॥

प्रार्थयति नानक, ये त्वां न विस्मृतवन्तः तेषां अभयारण्यम् अन्वेषयामि भगवन्! ||२||३||

ਆਸਾ ਮਹਲਾ ੫ ॥
आसा महला ५ ॥

आसा, पञ्चम मेहलः १.

ਭਈ ਪਰਾਪਤਿ ਮਾਨੁਖ ਦੇਹੁਰੀਆ ॥
भई परापति मानुख देहुरीआ ॥

एतत् मानवशरीरं भवद्भ्यः दत्तम् अस्ति।

ਗੋਬਿੰਦ ਮਿਲਣ ਕੀ ਇਹ ਤੇਰੀ ਬਰੀਆ ॥
गोबिंद मिलण की इह तेरी बरीआ ॥

एषः भवतः जगतः प्रभुं मिलितुं अवसरः अस्ति।

ਅਵਰਿ ਕਾਜ ਤੇਰੈ ਕਿਤੈ ਨ ਕਾਮ ॥
अवरि काज तेरै कितै न काम ॥

अन्यत् किमपि कार्यं न करिष्यति।

ਮਿਲੁ ਸਾਧਸੰਗਤਿ ਭਜੁ ਕੇਵਲ ਨਾਮ ॥੧॥
मिलु साधसंगति भजु केवल नाम ॥१॥

पवित्रस्य कम्पनी साधसंगतस्य सहभागी भवतु; स्पन्दनं ध्यानं च नामरत्नम् | ||१||

ਸਰੰਜਾਮਿ ਲਾਗੁ ਭਵਜਲ ਤਰਨ ਕੈ ॥
सरंजामि लागु भवजल तरन कै ॥

अस्य भयानकस्य विश्वसमुद्रस्य पारं कर्तुं सर्वप्रयत्नः कुरुत।

ਜਨਮੁ ਬ੍ਰਿਥਾ ਜਾਤ ਰੰਗਿ ਮਾਇਆ ਕੈ ॥੧॥ ਰਹਾਉ ॥
जनमु ब्रिथा जात रंगि माइआ कै ॥१॥ रहाउ ॥

त्वं मायाप्रेमेण व्यर्थमिदं जीवनं अपव्ययसि। ||१||विराम||

ਜਪੁ ਤਪੁ ਸੰਜਮੁ ਧਰਮੁ ਨ ਕਮਾਇਆ ॥
जपु तपु संजमु धरमु न कमाइआ ॥

न मया ध्यानं न च आत्मसंयमं न च धर्मजीवनम् ।

ਸੇਵਾ ਸਾਧ ਨ ਜਾਨਿਆ ਹਰਿ ਰਾਇਆ ॥
सेवा साध न जानिआ हरि राइआ ॥

अहं पवित्रस्य सेवां न कृतवान्; न मया भगवन्तं मम राजानं स्वीकृतम्।

ਕਹੁ ਨਾਨਕ ਹਮ ਨੀਚ ਕਰੰਮਾ ॥
कहु नानक हम नीच करंमा ॥

कथयति नानक, मम कर्म तिरस्कृतम् !

ਸਰਣਿ ਪਰੇ ਕੀ ਰਾਖਹੁ ਸਰਮਾ ॥੨॥੪॥
सरणि परे की राखहु सरमा ॥२॥४॥

हे भगवन् तव अभयारण्यम् अन्वेषयामि; कृपया, मम मानं रक्षतु! ||२||४||