त्वया सृष्टिः सृष्टा; त्वं तत् पश्यसि, अवगच्छसि च।
हे सेवक नानक गुरमुखेन गुरुवचनस्य जीवितव्यञ्जनद्वारा भगवान् प्रकटितः भवति। ||४||२||
आसा, प्रथम मेहल : १.
तस्मिन् कुण्डे जनाः स्वगृहाणि कृतवन्तः, परन्तु तत्र जलं अग्निवत् उष्णम् अस्ति!
भावसङ्गस्य दलदले तेषां पादौ गतिं कर्तुं न शक्नुवन्ति। तत्र मज्जन्तः मया दृष्टाः। ||१||
मनसि एकेश्वरं न स्मरसि-मूढ!
त्वं भगवन्तं विस्मृतवान्; तव गुणाः शुष्काः भविष्यन्ति। ||१||विराम||
नाहं ब्रह्मचारी न सत्यवादी न विद्वान्। अहं मूर्खः अज्ञानी च संसारे जातः।
प्रार्थयति नानक, ये त्वां न विस्मृतवन्तः तेषां अभयारण्यम् अन्वेषयामि भगवन्! ||२||३||
आसा, पञ्चम मेहलः १.
एतत् मानवशरीरं भवद्भ्यः दत्तम् अस्ति।
एषः भवतः जगतः प्रभुं मिलितुं अवसरः अस्ति।
अन्यत् किमपि कार्यं न करिष्यति।
पवित्रस्य कम्पनी साधसंगतस्य सहभागी भवतु; स्पन्दनं ध्यानं च नामरत्नम् | ||१||
अस्य भयानकस्य विश्वसमुद्रस्य पारं कर्तुं सर्वप्रयत्नः कुरुत।
त्वं मायाप्रेमेण व्यर्थमिदं जीवनं अपव्ययसि। ||१||विराम||
न मया ध्यानं न च आत्मसंयमं न च धर्मजीवनम् ।
अहं पवित्रस्य सेवां न कृतवान्; न मया भगवन्तं मम राजानं स्वीकृतम्।
कथयति नानक, मम कर्म तिरस्कृतम् !
हे भगवन् तव अभयारण्यम् अन्वेषयामि; कृपया, मम मानं रक्षतु! ||२||४||