ਸੋਰਠਿ ਮਹਲਾ ੯ ॥
सोरठि महला ९ ॥

सोरत्'ह, नवम मेहल: १.

ਜੋ ਨਰੁ ਦੁਖ ਮੈ ਦੁਖੁ ਨਹੀ ਮਾਨੈ ॥
जो नरु दुख मै दुखु नही मानै ॥

वेदनामध्ये यः न पीडां अनुभवति सः पुरुषः ।

ਸੁਖ ਸਨੇਹੁ ਅਰੁ ਭੈ ਨਹੀ ਜਾ ਕੈ ਕੰਚਨ ਮਾਟੀ ਮਾਨੈ ॥੧॥ ਰਹਾਉ ॥
सुख सनेहु अरु भै नही जा कै कंचन माटी मानै ॥१॥ रहाउ ॥

भोगस्नेहभयेन न प्रभावितः सुवर्णरजः च समानदृष्टिः;|1||विरामः||

ਨਹ ਨਿੰਦਿਆ ਨਹ ਉਸਤਤਿ ਜਾ ਕੈ ਲੋਭੁ ਮੋਹੁ ਅਭਿਮਾਨਾ ॥
नह निंदिआ नह उसतति जा कै लोभु मोहु अभिमाना ॥

यो न निन्दया वा स्तुतिना वा डुलति, न लोभेन, आसक्तिना, अभिमानेन वा प्रभावितः भवति;

ਹਰਖ ਸੋਗ ਤੇ ਰਹੈ ਨਿਆਰਉ ਨਾਹਿ ਮਾਨ ਅਪਮਾਨਾ ॥੧॥
हरख सोग ते रहै निआरउ नाहि मान अपमाना ॥१॥

हर्षदुःखैश्च मानानमानेन च अप्रभावितः तिष्ठति;|1||

ਆਸਾ ਮਨਸਾ ਸਗਲ ਤਿਆਗੈ ਜਗ ਤੇ ਰਹੈ ਨਿਰਾਸਾ ॥
आसा मनसा सगल तिआगै जग ते रहै निरासा ॥

यः सर्वान् आशान् कामान् परित्यज्य संसारे अनिच्छुकः तिष्ठति;

ਕਾਮੁ ਕ੍ਰੋਧੁ ਜਿਹ ਪਰਸੈ ਨਾਹਨਿ ਤਿਹ ਘਟਿ ਬ੍ਰਹਮੁ ਨਿਵਾਸਾ ॥੨॥
कामु क्रोधु जिह परसै नाहनि तिह घटि ब्रहमु निवासा ॥२॥

यः यौनकामना क्रोधेन वा न स्पृष्टः - तस्य हृदयस्य अन्तः ईश्वरः निवसति। ||२||

ਗੁਰ ਕਿਰਪਾ ਜਿਹ ਨਰ ਕਉ ਕੀਨੀ ਤਿਹ ਇਹ ਜੁਗਤਿ ਪਛਾਨੀ ॥
गुर किरपा जिह नर कउ कीनी तिह इह जुगति पछानी ॥

स पुरुषः गुरुप्रसादेन धन्यः एवं अवगच्छति।

ਨਾਨਕ ਲੀਨ ਭਇਓ ਗੋਬਿੰਦ ਸਿਉ ਜਿਉ ਪਾਨੀ ਸੰਗਿ ਪਾਨੀ ॥੩॥੧੧॥
नानक लीन भइओ गोबिंद सिउ जिउ पानी संगि पानी ॥३॥११॥

प्रलीयते नानक जगदीश्वरेण जलेन सह जलवत् । ||३||११||

Sri Guru Granth Sahib
शब्दस्य सूचना

शीर्षकम्: राग सोरठ
लेखकः: गुरु तेग बहादुर जी
पुटः: 633
पङ्क्तिसङ्ख्या: 15 - 19

राग सोरठ

सोरथः किमपि विषये एतादृशं दृढं विश्वासं भवति यत् भवन्तः अनुभवं पुनः पुनः स्थापयितुम् इच्छन्ति इति भावः बोधयति। वस्तुतः एषा निश्चयभावना एतावत् प्रबलं यत् भवन्तः प्रत्ययः भूत्वा तत् प्रत्ययं जीवन्ति। सोरथस्य वातावरणम् एतावत् शक्तिशाली अस्ति, यत् अन्ते अत्यन्तं अप्रतिसादः श्रोता अपि आकृष्टः भविष्यति।