सोरत्'ह, नवम मेहल: १.
वेदनामध्ये यः न पीडां अनुभवति सः पुरुषः ।
भोगस्नेहभयेन न प्रभावितः सुवर्णरजः च समानदृष्टिः;|1||विरामः||
यो न निन्दया वा स्तुतिना वा डुलति, न लोभेन, आसक्तिना, अभिमानेन वा प्रभावितः भवति;
हर्षदुःखैश्च मानानमानेन च अप्रभावितः तिष्ठति;|1||
यः सर्वान् आशान् कामान् परित्यज्य संसारे अनिच्छुकः तिष्ठति;
यः यौनकामना क्रोधेन वा न स्पृष्टः - तस्य हृदयस्य अन्तः ईश्वरः निवसति। ||२||
स पुरुषः गुरुप्रसादेन धन्यः एवं अवगच्छति।
प्रलीयते नानक जगदीश्वरेण जलेन सह जलवत् । ||३||११||
सोरथः किमपि विषये एतादृशं दृढं विश्वासं भवति यत् भवन्तः अनुभवं पुनः पुनः स्थापयितुम् इच्छन्ति इति भावः बोधयति। वस्तुतः एषा निश्चयभावना एतावत् प्रबलं यत् भवन्तः प्रत्ययः भूत्वा तत् प्रत्ययं जीवन्ति। सोरथस्य वातावरणम् एतावत् शक्तिशाली अस्ति, यत् अन्ते अत्यन्तं अप्रतिसादः श्रोता अपि आकृष्टः भविष्यति।