रहरासि साहिब

(पुटः: 12)


ਤਾ ਕਾ ਮੂੜ੍ਹ ਉਚਾਰਤ ਭੇਦਾ ॥
ता का मूढ़ उचारत भेदा ॥

मूर्खः स्वगुह्यज्ञानं गर्वपूर्वकं दावान् करोति,

ਜਾ ਕੋ ਭੇਵ ਨ ਪਾਵਤ ਬੇਦਾ ॥੩੯੧॥
जा को भेव न पावत बेदा ॥३९१॥

यत् वेदा अपि न जानन्ति।391।

ਤਾ ਕੋ ਕਰਿ ਪਾਹਨ ਅਨੁਮਾਨਤ ॥
ता को करि पाहन अनुमानत ॥

मूर्खः तं पाषाणं मन्यते, .

ਮਹਾ ਮੂੜ੍ਹ ਕਛੁ ਭੇਦ ਨ ਜਾਨਤ ॥
महा मूढ़ कछु भेद न जानत ॥

किन्तु महामूर्खः किमपि रहस्यं न जानाति

ਮਹਾਦੇਵ ਕੋ ਕਹਤ ਸਦਾ ਸਿਵ ॥
महादेव को कहत सदा सिव ॥

शिवमाह “शाश्वतं प्रभुः, .

ਨਿਰੰਕਾਰ ਕਾ ਚੀਨਤ ਨਹਿ ਭਿਵ ॥੩੯੨॥
निरंकार का चीनत नहि भिव ॥३९२॥

“अनिराकारस्य तु रहस्यं न जानाति ॥३९२॥

ਆਪੁ ਆਪਨੀ ਬੁਧਿ ਹੈ ਜੇਤੀ ॥
आपु आपनी बुधि है जेती ॥

जितबुद्धेः मते ।

ਬਰਨਤ ਭਿੰਨ ਭਿੰਨ ਤੁਹਿ ਤੇਤੀ ॥
बरनत भिंन भिंन तुहि तेती ॥

एकः त्वां भिन्नरूपेण वर्णयति

ਤੁਮਰਾ ਲਖਾ ਨ ਜਾਇ ਪਸਾਰਾ ॥
तुमरा लखा न जाइ पसारा ॥

तव सृष्टेः सीमाः ज्ञातुं न शक्यन्ते

ਕਿਹ ਬਿਧਿ ਸਜਾ ਪ੍ਰਥਮ ਸੰਸਾਰਾ ॥੩੯੩॥
किह बिधि सजा प्रथम संसारा ॥३९३॥

कथं च आदौ जगत् निर्मितम्?३९३।

ਏਕੈ ਰੂਪ ਅਨੂਪ ਸਰੂਪਾ ॥
एकै रूप अनूप सरूपा ॥

तस्य एकमेव अप्रतिमरूपम् अस्ति

ਰੰਕ ਭਯੋ ਰਾਵ ਕਹੀ ਭੂਪਾ ॥
रंक भयो राव कही भूपा ॥

निर्धनं नृपं वा भिन्नस्थानेषु प्रकटयति

ਅੰਡਜ ਜੇਰਜ ਸੇਤਜ ਕੀਨੀ ॥
अंडज जेरज सेतज कीनी ॥

अण्डाभ्यां गर्भान् स्वेदात् च प्राणिं सृजत् |

ਉਤਭੁਜ ਖਾਨਿ ਬਹੁਰ ਰਚਿ ਦੀਨੀ ॥੩੯੪॥
उतभुज खानि बहुर रचि दीनी ॥३९४॥

ततः शाकराज्यं सृजत् ॥३९४॥

ਕਹੂੰ ਫੂਲਿ ਰਾਜਾ ਹ੍ਵੈ ਬੈਠਾ ॥
कहूं फूलि राजा ह्वै बैठा ॥

क्वचित् सः राजा इव आनन्देन उपविशति

ਕਹੂੰ ਸਿਮਟਿ ਭ੍ਯਿੋ ਸੰਕਰ ਇਕੈਠਾ ॥
कहूं सिमटि भ्यिो संकर इकैठा ॥

क्वचित् शिव इति योगी इति संकुचति

ਸਗਰੀ ਸ੍ਰਿਸਟਿ ਦਿਖਾਇ ਅਚੰਭਵ ॥
सगरी स्रिसटि दिखाइ अचंभव ॥

तस्य सर्वा सृष्टिः अद्भुतानि वस्तूनि विस्तारयति

ਆਦਿ ਜੁਗਾਦਿ ਸਰੂਪ ਸੁਯੰਭਵ ॥੩੯੫॥
आदि जुगादि सरूप सुयंभव ॥३९५॥

सः आदिशक्तिः आदौ स्वयमेव विद्यमानः।395।

ਅਬ ਰਛਾ ਮੇਰੀ ਤੁਮ ਕਰੋ ॥
अब रछा मेरी तुम करो ॥

हे भगवन् ! इदानीं मां तव रक्षणे स्थापयतु

ਸਿਖ ਉਬਾਰਿ ਅਸਿਖ ਸੰਘਰੋ ॥
सिख उबारि असिख संघरो ॥

शिष्यान् रक्ष मे शत्रून् नाशय च |