मूर्खः स्वगुह्यज्ञानं गर्वपूर्वकं दावान् करोति,
यत् वेदा अपि न जानन्ति।391।
मूर्खः तं पाषाणं मन्यते, .
किन्तु महामूर्खः किमपि रहस्यं न जानाति
शिवमाह “शाश्वतं प्रभुः, .
“अनिराकारस्य तु रहस्यं न जानाति ॥३९२॥
जितबुद्धेः मते ।
एकः त्वां भिन्नरूपेण वर्णयति
तव सृष्टेः सीमाः ज्ञातुं न शक्यन्ते
कथं च आदौ जगत् निर्मितम्?३९३।
तस्य एकमेव अप्रतिमरूपम् अस्ति
निर्धनं नृपं वा भिन्नस्थानेषु प्रकटयति
अण्डाभ्यां गर्भान् स्वेदात् च प्राणिं सृजत् |
ततः शाकराज्यं सृजत् ॥३९४॥
क्वचित् सः राजा इव आनन्देन उपविशति
क्वचित् शिव इति योगी इति संकुचति
तस्य सर्वा सृष्टिः अद्भुतानि वस्तूनि विस्तारयति
सः आदिशक्तिः आदौ स्वयमेव विद्यमानः।395।
हे भगवन् ! इदानीं मां तव रक्षणे स्थापयतु
शिष्यान् रक्ष मे शत्रून् नाशय च |