यावन्तः दुष्टाः सृष्टयः (उपद्राः) .
सर्वे खलनायकाः सृष्टयः आक्रोशं सर्वे अविश्वासिनः च युद्धक्षेत्रे नश्यन्ति।३९६।
हे असिधुज ! ये त्वां शरणं गच्छन्ति, २.
हे परम नाशक ! ये तव शरणार्थिनः शत्रवः दुःखदं मृत्युं मिलितवन्तः
(ये) मनुष्याः त्वां शरणं गच्छन्ति, .
ये त्वत्पादे पतिताः, तेषां सर्वक्लेशान् त्वया अपहृताः।३९७।
ये एकवारं 'काली' जपन्ति, २.
ये ध्यायन्ति परमनाशकमपि, मृत्युः तान् उपगन्तुं न शक्नोति
ते सर्वदा रक्षिताः तिष्ठन्ति
तेषां शत्रवः क्लेशाः च क्षणात् एव आगच्छन्ति समाप्ताः च।398।
(त्वं) यं प्रसादेन पश्यसि, २.
यस्मै त्वं अनुकूलं कटाक्षं क्षिपसि, ते क्षणात् पापमुक्ताः भवन्ति
तेषां गृहेषु सर्वाणि लौकिकानि आध्यात्मिकानि च सुखानि सन्ति
न कश्चित् शत्रुः छायां स्पृशितुं अपि शक्नोति।399।
(हे परमशक्ति!) यः एकदा त्वां स्मरति स्म,
सकृदपि त्वां स्मरन् त्वं तं मृत्युपाशात् रक्षसि
यः तव नाम उच्चारितवान्, .
ये तव नाम पुनः पुनः उक्तवन्तः, ते दारिद्र्यात्, शत्रुणाम् आक्रमणात् च तारिताः।४००।
हे खरागकेतु ! अहं भवतः आश्रये अस्मि।
सर्वत्र स्वसहायं प्रयच्छ मां शत्रूणां परिकल्पनाद् रक्ष । ४०१.