रहरासि साहिब

(पुटः: 13)


ਦੁਸਟ ਜਿਤੇ ਉਠਵਤ ਉਤਪਾਤਾ ॥
दुसट जिते उठवत उतपाता ॥

यावन्तः दुष्टाः सृष्टयः (उपद्राः) .

ਸਕਲ ਮਲੇਛ ਕਰੋ ਰਣ ਘਾਤਾ ॥੩੯੬॥
सकल मलेछ करो रण घाता ॥३९६॥

सर्वे खलनायकाः सृष्टयः आक्रोशं सर्वे अविश्वासिनः च युद्धक्षेत्रे नश्यन्ति।३९६।

ਜੇ ਅਸਿਧੁਜ ਤਵ ਸਰਨੀ ਪਰੇ ॥
जे असिधुज तव सरनी परे ॥

हे असिधुज ! ये त्वां शरणं गच्छन्ति, २.

ਤਿਨ ਕੇ ਦੁਸਟ ਦੁਖਿਤ ਹ੍ਵੈ ਮਰੇ ॥
तिन के दुसट दुखित ह्वै मरे ॥

हे परम नाशक ! ये तव शरणार्थिनः शत्रवः दुःखदं मृत्युं मिलितवन्तः

ਪੁਰਖ ਜਵਨ ਪਗੁ ਪਰੇ ਤਿਹਾਰੇ ॥
पुरख जवन पगु परे तिहारे ॥

(ये) मनुष्याः त्वां शरणं गच्छन्ति, .

ਤਿਨ ਕੇ ਤੁਮ ਸੰਕਟ ਸਭ ਟਾਰੇ ॥੩੯੭॥
तिन के तुम संकट सभ टारे ॥३९७॥

ये त्वत्पादे पतिताः, तेषां सर्वक्लेशान् त्वया अपहृताः।३९७।

ਜੋ ਕਲਿ ਕੋ ਇਕ ਬਾਰ ਧਿਐਹੈ ॥
जो कलि को इक बार धिऐहै ॥

ये एकवारं 'काली' जपन्ति, २.

ਤਾ ਕੇ ਕਾਲ ਨਿਕਟਿ ਨਹਿ ਐਹੈ ॥
ता के काल निकटि नहि ऐहै ॥

ये ध्यायन्ति परमनाशकमपि, मृत्युः तान् उपगन्तुं न शक्नोति

ਰਛਾ ਹੋਇ ਤਾਹਿ ਸਭ ਕਾਲਾ ॥
रछा होइ ताहि सभ काला ॥

ते सर्वदा रक्षिताः तिष्ठन्ति

ਦੁਸਟ ਅਰਿਸਟ ਟਰੇਂ ਤਤਕਾਲਾ ॥੩੯੮॥
दुसट अरिसट टरें ततकाला ॥३९८॥

तेषां शत्रवः क्लेशाः च क्षणात् एव आगच्छन्ति समाप्ताः च।398।

ਕ੍ਰਿਪਾ ਦ੍ਰਿਸਟਿ ਤਨ ਜਾਹਿ ਨਿਹਰਿਹੋ ॥
क्रिपा द्रिसटि तन जाहि निहरिहो ॥

(त्वं) यं प्रसादेन पश्यसि, २.

ਤਾ ਕੇ ਤਾਪ ਤਨਕ ਮੋ ਹਰਿਹੋ ॥
ता के ताप तनक मो हरिहो ॥

यस्मै त्वं अनुकूलं कटाक्षं क्षिपसि, ते क्षणात् पापमुक्ताः भवन्ति

ਰਿਧਿ ਸਿਧਿ ਘਰ ਮੋ ਸਭ ਹੋਈ ॥
रिधि सिधि घर मो सभ होई ॥

तेषां गृहेषु सर्वाणि लौकिकानि आध्यात्मिकानि च सुखानि सन्ति

ਦੁਸਟ ਛਾਹ ਛ੍ਵੈ ਸਕੈ ਨ ਕੋਈ ॥੩੯੯॥
दुसट छाह छ्वै सकै न कोई ॥३९९॥

न कश्चित् शत्रुः छायां स्पृशितुं अपि शक्नोति।399।

ਏਕ ਬਾਰ ਜਿਨ ਤੁਮੈ ਸੰਭਾਰਾ ॥
एक बार जिन तुमै संभारा ॥

(हे परमशक्ति!) यः एकदा त्वां स्मरति स्म,

ਕਾਲ ਫਾਸ ਤੇ ਤਾਹਿ ਉਬਾਰਾ ॥
काल फास ते ताहि उबारा ॥

सकृदपि त्वां स्मरन् त्वं तं मृत्युपाशात् रक्षसि

ਜਿਨ ਨਰ ਨਾਮ ਤਿਹਾਰੋ ਕਹਾ ॥
जिन नर नाम तिहारो कहा ॥

यः तव नाम उच्चारितवान्, .

ਦਾਰਿਦ ਦੁਸਟ ਦੋਖ ਤੇ ਰਹਾ ॥੪੦੦॥
दारिद दुसट दोख ते रहा ॥४००॥

ये तव नाम पुनः पुनः उक्तवन्तः, ते दारिद्र्यात्, शत्रुणाम् आक्रमणात् च तारिताः।४००।

ਖੜਗ ਕੇਤ ਮੈ ਸਰਣਿ ਤਿਹਾਰੀ ॥
खड़ग केत मै सरणि तिहारी ॥

हे खरागकेतु ! अहं भवतः आश्रये अस्मि।

ਆਪ ਹਾਥ ਦੈ ਲੇਹੁ ਉਬਾਰੀ ॥
आप हाथ दै लेहु उबारी ॥

सर्वत्र स्वसहायं प्रयच्छ मां शत्रूणां परिकल्पनाद् रक्ष । ४०१.