सर्वत्र मम सहायकः भवतु।
सर्वत्र साहाय्यं प्रयच्छ मे शत्रुविकल्पेभ्यः रक्ष।४०१।
स्वय्या
हे देव ! यस्मिन् दिने अहं तव पादौ गृहीतवान्, तस्मिन् दिने अहं अन्यं कञ्चित् मम दृष्टिपातं न आनयामि
अन्यः कोऽपि मम न रोचते इदानीं पुराणानि कुरानानि च त्वां राम-रहीमयोः नाम्ना ज्ञातुं प्रयतन्ते, अनेककथानां माध्यमेन भवतः विषये च कथयन्ति,
सिमृतयः शास्त्राणि वेदानि च भवतः अनेकानि रहस्यानि वर्णयन्ति, किन्तु तेषु कस्मिंश्चित् अपि अहं न सहमतः ।
हे खड्गधारी देव ! एतत् सर्वं त्वत्प्रसादेन वर्णितम्, एतत् सर्वं लिखितुं मम का शक्तिः?।८६३।
दोहरा
हे भगवन् ! अन्यानि सर्वाणि द्वाराणि त्यक्त्वा तव द्वारमेव गृहीतवान्। हे भगवन् ! त्वं मम बाहुं गृहीतवान्
अहं गोविन्दः तव दासः कृपया मम मानं (पालनं) रक्षतु।864।
रामकली, तृतीय मेहल, आनंद ~ आनंद का गीत : १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
आनन्दितोऽस्मि मातः सच्चिगुरुं हि लब्धः |
मया सच्चः गुरुः प्राप्तः, सहजतया, आनन्दसङ्गीतेन मम मनः स्पन्दते।
रत्नयुक्ताः रागाः तत्सम्बद्धाः आकाशीयसौहार्दाः च शबादस्य वचनं गायितुं आगताः सन्ति।
शबद्गानानां मनसि भगवान् निवसति।
कथयति नानकः अहं आनन्दे अस्मि, यतः मया मम सच्चः गुरुः प्राप्तः। ||१||
हे मम मनसि भगवता सह सदा तिष्ठ।
सदा भगवता सह तिष्ठ मत्तः सर्वदुःखानि विस्मृतानि भविष्यन्ति।
स त्वां स्वकीयं गृह्णीयात् सर्वं कार्याणि सम्यक् व्यवस्थितानि भविष्यन्ति ।