रहरासि साहिब

(पुटः: 14)


ਸਰਬ ਠੌਰ ਮੋ ਹੋਹੁ ਸਹਾਈ ॥
सरब ठौर मो होहु सहाई ॥

सर्वत्र मम सहायकः भवतु।

ਦੁਸਟ ਦੋਖ ਤੇ ਲੇਹੁ ਬਚਾਈ ॥੪੦੧॥
दुसट दोख ते लेहु बचाई ॥४०१॥

सर्वत्र साहाय्यं प्रयच्छ मे शत्रुविकल्पेभ्यः रक्ष।४०१।

ਸ੍ਵੈਯਾ ॥
स्वैया ॥

स्वय्या

ਪਾਇ ਗਹੇ ਜਬ ਤੇ ਤੁਮਰੇ ਤਬ ਤੇ ਕੋਊ ਆਂਖ ਤਰੇ ਨਹੀ ਆਨਯੋ ॥
पाइ गहे जब ते तुमरे तब ते कोऊ आंख तरे नही आनयो ॥

हे देव ! यस्मिन् दिने अहं तव पादौ गृहीतवान्, तस्मिन् दिने अहं अन्यं कञ्चित् मम दृष्टिपातं न आनयामि

ਰਾਮ ਰਹੀਮ ਪੁਰਾਨ ਕੁਰਾਨ ਅਨੇਕ ਕਹੈਂ ਮਤ ਏਕ ਨ ਮਾਨਯੋ ॥
राम रहीम पुरान कुरान अनेक कहैं मत एक न मानयो ॥

अन्यः कोऽपि मम न रोचते इदानीं पुराणानि कुरानानि च त्वां राम-रहीमयोः नाम्ना ज्ञातुं प्रयतन्ते, अनेककथानां माध्यमेन भवतः विषये च कथयन्ति,

ਸਿੰਮ੍ਰਿਤਿ ਸਾਸਤ੍ਰ ਬੇਦ ਸਭੈ ਬਹੁ ਭੇਦ ਕਹੈ ਹਮ ਏਕ ਨ ਜਾਨਯੋ ॥
सिंम्रिति सासत्र बेद सभै बहु भेद कहै हम एक न जानयो ॥

सिमृतयः शास्त्राणि वेदानि च भवतः अनेकानि रहस्यानि वर्णयन्ति, किन्तु तेषु कस्मिंश्चित् अपि अहं न सहमतः ।

ਸ੍ਰੀ ਅਸਿਪਾਨ ਕ੍ਰਿਪਾ ਤੁਮਰੀ ਕਰਿ ਮੈ ਨ ਕਹਯੋ ਸਭ ਤੋਹਿ ਬਖਾਨਯੋ ॥੮੬੩॥
स्री असिपान क्रिपा तुमरी करि मै न कहयो सभ तोहि बखानयो ॥८६३॥

हे खड्गधारी देव ! एतत् सर्वं त्वत्प्रसादेन वर्णितम्, एतत् सर्वं लिखितुं मम का शक्तिः?।८६३।

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा

ਸਗਲ ਦੁਆਰ ਕਉ ਛਾਡਿ ਕੈ ਗਹਯੋ ਤੁਹਾਰੋ ਦੁਆਰ ॥
सगल दुआर कउ छाडि कै गहयो तुहारो दुआर ॥

हे भगवन् ! अन्यानि सर्वाणि द्वाराणि त्यक्त्वा तव द्वारमेव गृहीतवान्। हे भगवन् ! त्वं मम बाहुं गृहीतवान्

ਬਾਹਿ ਗਹੇ ਕੀ ਲਾਜ ਅਸਿ ਗੋਬਿੰਦ ਦਾਸ ਤੁਹਾਰ ॥੮੬੪॥
बाहि गहे की लाज असि गोबिंद दास तुहार ॥८६४॥

अहं गोविन्दः तव दासः कृपया मम मानं (पालनं) रक्षतु।864।

ਰਾਮਕਲੀ ਮਹਲਾ ੩ ਅਨੰਦੁ ॥
रामकली महला ३ अनंदु ॥

रामकली, तृतीय मेहल, आनंद ~ आनंद का गीत : १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਅਨੰਦੁ ਭਇਆ ਮੇਰੀ ਮਾਏ ਸਤਿਗੁਰੂ ਮੈ ਪਾਇਆ ॥
अनंदु भइआ मेरी माए सतिगुरू मै पाइआ ॥

आनन्दितोऽस्मि मातः सच्चिगुरुं हि लब्धः |

ਸਤਿਗੁਰੁ ਤ ਪਾਇਆ ਸਹਜ ਸੇਤੀ ਮਨਿ ਵਜੀਆ ਵਾਧਾਈਆ ॥
सतिगुरु त पाइआ सहज सेती मनि वजीआ वाधाईआ ॥

मया सच्चः गुरुः प्राप्तः, सहजतया, आनन्दसङ्गीतेन मम मनः स्पन्दते।

ਰਾਗ ਰਤਨ ਪਰਵਾਰ ਪਰੀਆ ਸਬਦ ਗਾਵਣ ਆਈਆ ॥
राग रतन परवार परीआ सबद गावण आईआ ॥

रत्नयुक्ताः रागाः तत्सम्बद्धाः आकाशीयसौहार्दाः च शबादस्य वचनं गायितुं आगताः सन्ति।

ਸਬਦੋ ਤ ਗਾਵਹੁ ਹਰੀ ਕੇਰਾ ਮਨਿ ਜਿਨੀ ਵਸਾਇਆ ॥
सबदो त गावहु हरी केरा मनि जिनी वसाइआ ॥

शबद्गानानां मनसि भगवान् निवसति।

ਕਹੈ ਨਾਨਕੁ ਅਨੰਦੁ ਹੋਆ ਸਤਿਗੁਰੂ ਮੈ ਪਾਇਆ ॥੧॥
कहै नानकु अनंदु होआ सतिगुरू मै पाइआ ॥१॥

कथयति नानकः अहं आनन्दे अस्मि, यतः मया मम सच्चः गुरुः प्राप्तः। ||१||

ਏ ਮਨ ਮੇਰਿਆ ਤੂ ਸਦਾ ਰਹੁ ਹਰਿ ਨਾਲੇ ॥
ए मन मेरिआ तू सदा रहु हरि नाले ॥

हे मम मनसि भगवता सह सदा तिष्ठ।

ਹਰਿ ਨਾਲਿ ਰਹੁ ਤੂ ਮੰਨ ਮੇਰੇ ਦੂਖ ਸਭਿ ਵਿਸਾਰਣਾ ॥
हरि नालि रहु तू मंन मेरे दूख सभि विसारणा ॥

सदा भगवता सह तिष्ठ मत्तः सर्वदुःखानि विस्मृतानि भविष्यन्ति।

ਅੰਗੀਕਾਰੁ ਓਹੁ ਕਰੇ ਤੇਰਾ ਕਾਰਜ ਸਭਿ ਸਵਾਰਣਾ ॥
अंगीकारु ओहु करे तेरा कारज सभि सवारणा ॥

स त्वां स्वकीयं गृह्णीयात् सर्वं कार्याणि सम्यक् व्यवस्थितानि भविष्यन्ति ।