काचः सुवर्णरूपेण परिणमति, गुरुस्य शबादस्य वचनं शृण्वन्।
विषं अम्ब्रोसियलामृतं परिणमति, सच्चिगुरुनाम वदन्।
लोहं रत्नरूपेण परिणमति, यदा सच्चः गुरुः स्वस्य कृपाकटाक्षं ददाति।
पाषाणाः पन्नारूपेण परिणमन्ति, यदा मर्त्यः गुरुस्य आध्यात्मिकं प्रज्ञां जपति, चिन्तयति च।
सच्चिगुरुः साधारणं काष्ठं चन्दनरूपेण परिणमयति, दारिद्र्यस्य पीडां निर्मूलयति।
यः सच्चिगुरोः पादान् स्पृशति, सः पशुतः भूतात् च स्वर्गदूतरूपेण परिणमति। ||२||६||
गुरु रामदास जी की स्तुति