ਕਚਹੁ ਕੰਚਨੁ ਭਇਅਉ ਸਬਦੁ ਗੁਰ ਸ੍ਰਵਣਹਿ ਸੁਣਿਓ ॥
कचहु कंचनु भइअउ सबदु गुर स्रवणहि सुणिओ ॥

काचः सुवर्णरूपेण परिणमति, गुरुस्य शबादस्य वचनं शृण्वन्।

ਬਿਖੁ ਤੇ ਅੰਮ੍ਰਿਤੁ ਹੁਯਉ ਨਾਮੁ ਸਤਿਗੁਰ ਮੁਖਿ ਭਣਿਅਉ ॥
बिखु ते अंम्रितु हुयउ नामु सतिगुर मुखि भणिअउ ॥

विषं अम्ब्रोसियलामृतं परिणमति, सच्चिगुरुनाम वदन्।

ਲੋਹਉ ਹੋਯਉ ਲਾਲੁ ਨਦਰਿ ਸਤਿਗੁਰੁ ਜਦਿ ਧਾਰੈ ॥
लोहउ होयउ लालु नदरि सतिगुरु जदि धारै ॥

लोहं रत्नरूपेण परिणमति, यदा सच्चः गुरुः स्वस्य कृपाकटाक्षं ददाति।

ਪਾਹਣ ਮਾਣਕ ਕਰੈ ਗਿਆਨੁ ਗੁਰ ਕਹਿਅਉ ਬੀਚਾਰੈ ॥
पाहण माणक करै गिआनु गुर कहिअउ बीचारै ॥

पाषाणाः पन्नारूपेण परिणमन्ति, यदा मर्त्यः गुरुस्य आध्यात्मिकं प्रज्ञां जपति, चिन्तयति च।

ਕਾਠਹੁ ਸ੍ਰੀਖੰਡ ਸਤਿਗੁਰਿ ਕੀਅਉ ਦੁਖ ਦਰਿਦ੍ਰ ਤਿਨ ਕੇ ਗਇਅ ॥
काठहु स्रीखंड सतिगुरि कीअउ दुख दरिद्र तिन के गइअ ॥

सच्चिगुरुः साधारणं काष्ठं चन्दनरूपेण परिणमयति, दारिद्र्यस्य पीडां निर्मूलयति।

ਸਤਿਗੁਰੂ ਚਰਨ ਜਿਨੑ ਪਰਸਿਆ ਸੇ ਪਸੁ ਪਰੇਤ ਸੁਰਿ ਨਰ ਭਇਅ ॥੨॥੬॥
सतिगुरू चरन जिन परसिआ से पसु परेत सुरि नर भइअ ॥२॥६॥

यः सच्चिगुरोः पादान् स्पृशति, सः पशुतः भूतात् च स्वर्गदूतरूपेण परिणमति। ||२||६||

Sri Guru Granth Sahib
शब्दस्य सूचना

शीर्षकम्: सवईए महले चौथे के
लेखकः: भट नल
पुटः: 1399
पङ्क्तिसङ्ख्या: 9 - 12

सवईए महले चौथे के

गुरु रामदास जी की स्तुति