भगवान् एकः एव सः सच्चिदानन्दगुरुप्रसादेन प्राप्तुं शक्यते।
दशमः सार्वभौमः ।
तव प्रसादेन स्वय्यः
मया भ्रमणकाले शुद्धाः श्रावकाः (जैन-बौद्ध-भिक्षवः), निपुणानां समूहः, तपस्वीनां, योगिनां च निवासस्थानानि च दृष्टानि।
वीराः वीराः, देवहन्ता राक्षसाः, देवाः अमृतपानाः, विविधसम्प्रदायानां साधुसभाः च।
सर्वेषां देशानाम् धर्मव्यवस्थानां अनुशासनं मया दृष्टं, परन्तु मम जीवनस्य स्वामी भगवतः कश्चन अपि न दृष्टः।
भगवतः प्रसादस्य एकं आयोटां विना तेषां किमपि मूल्यं नास्ति। १.२१.
मत्तगजैः सुवर्णाच्छादितैः अतुलैः विशालैः च उज्ज्वलवर्णैः चित्रितैः।
मृगवत् द्रुततरं वातात् द्रुततरं गच्छन्तीभिः कोटिभिः अश्वैः ।
बहुभिः अनिर्वचनीयैः राजाभिः दीर्घबाहुभिः (गुरुभिः मित्रबलैः) शिरः प्रणिपत्य सूक्ष्मसङ्ग्रहैः।
किं महत्त्वपूर्णं यदि तादृशाः महाबलाः सम्राटाः आसन्, यतः तेषां नग्नपदैः जगत् त्यक्तव्यम् आसीत्।२.२२।
ढोल-तुरही-ताडनेन यदि सम्राट् सर्वान् देशान् जियेत् |
बहुभिः सुन्दरैः गर्जैः गजैः सह सहस्रैः समीपस्थैः उत्तमजातीयैः गृहैः सह।
पूर्ववर्तमानभविष्यस्य सम्राट् इव तादृशाः गणयितुं निश्चयं कर्तुं च न शक्यन्ते।
परन्तु भगवतः नाम न स्मरन्तः अन्ते स्वस्य अन्तिमनिवासं प्रति गच्छन्ति । ३.२३ इति ।
तीर्थस्नानं दयायाः रागनिग्रहः दानकर्म तपः कर्म विशेषाणि च बहूनि ।
वेद-पुराण-पवित्र-कुरान-अध्ययनं च सर्वम् अस्य जगतः परलोकस्य च स्कैनिङ्गम्।
केवलं वायुमार्गेण जीवनं यापयन् संयमस्य अभ्यासं कृत्वा सर्वेषां सद्विचारानाम् सहस्राणि व्यक्तिभिः सह मिलित्वा।
किन्तु हे राजन् ! भगवतः नामस्मरणं विना एतत् सर्वं भगवतः अनुग्रहस्य एकं आयोटं विना भवितुं न किमपि कारणम्। ४.२४.
प्रशिक्षिताः सैनिकाः पराक्रमिणः दुर्जेयाः च, मेलकोटधारिणः, ये शत्रून् मर्दयितुं शक्नुवन्ति स्म।