त्व प्रसादि सवये (स्रावग सुध)

(पुटः: 1)


ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

भगवान् एकः एव सः सच्चिदानन्दगुरुप्रसादेन प्राप्तुं शक्यते।

ਪਾਤਿਸਾਹੀ ੧੦ ॥
पातिसाही १० ॥

दशमः सार्वभौमः ।

ਤ੍ਵ ਪ੍ਰਸਾਦਿ ॥ ਸਵਯੇ ॥
त्व प्रसादि ॥ सवये ॥

तव प्रसादेन स्वय्यः

ਸ੍ਰਾਵਗ ਸੁਧ ਸਮੂਹ ਸਿਧਾਨ ਕੇ ਦੇਖਿ ਫਿਰਿਓ ਘਰ ਜੋਗ ਜਤੀ ਕੇ ॥
स्रावग सुध समूह सिधान के देखि फिरिओ घर जोग जती के ॥

मया भ्रमणकाले शुद्धाः श्रावकाः (जैन-बौद्ध-भिक्षवः), निपुणानां समूहः, तपस्वीनां, योगिनां च निवासस्थानानि च दृष्टानि।

ਸੂਰ ਸੁਰਾਰਦਨ ਸੁਧ ਸੁਧਾਦਿਕ ਸੰਤ ਸਮੂਹ ਅਨੇਕ ਮਤੀ ਕੇ ॥
सूर सुरारदन सुध सुधादिक संत समूह अनेक मती के ॥

वीराः वीराः, देवहन्ता राक्षसाः, देवाः अमृतपानाः, विविधसम्प्रदायानां साधुसभाः च।

ਸਾਰੇ ਹੀ ਦੇਸ ਕੋ ਦੇਖਿ ਰਹਿਓ ਮਤ ਕੋਊ ਨ ਦੇਖੀਅਤ ਪ੍ਰਾਨਪਤੀ ਕੇ ॥
सारे ही देस को देखि रहिओ मत कोऊ न देखीअत प्रानपती के ॥

सर्वेषां देशानाम् धर्मव्यवस्थानां अनुशासनं मया दृष्टं, परन्तु मम जीवनस्य स्वामी भगवतः कश्चन अपि न दृष्टः।

ਸ੍ਰੀ ਭਗਵਾਨ ਕੀ ਭਾਇ ਕ੍ਰਿਪਾ ਹੂ ਤੇ ਏਕ ਰਤੀ ਬਿਨੁ ਏਕ ਰਤੀ ਕੇ ॥੧॥੨੧॥
स्री भगवान की भाइ क्रिपा हू ते एक रती बिनु एक रती के ॥१॥२१॥

भगवतः प्रसादस्य एकं आयोटां विना तेषां किमपि मूल्यं नास्ति। १.२१.

ਮਾਤੇ ਮਤੰਗ ਜਰੇ ਜਰ ਸੰਗ ਅਨੂਪ ਉਤੰਗ ਸੁਰੰਗ ਸਵਾਰੇ ॥
माते मतंग जरे जर संग अनूप उतंग सुरंग सवारे ॥

मत्तगजैः सुवर्णाच्छादितैः अतुलैः विशालैः च उज्ज्वलवर्णैः चित्रितैः।

ਕੋਟ ਤੁਰੰਗ ਕੁਰੰਗ ਸੇ ਕੂਦਤ ਪਉਨ ਕੇ ਗਉਨ ਕੋ ਜਾਤ ਨਿਵਾਰੇ ॥
कोट तुरंग कुरंग से कूदत पउन के गउन को जात निवारे ॥

मृगवत् द्रुततरं वातात् द्रुततरं गच्छन्तीभिः कोटिभिः अश्वैः ।

ਭਾਰੀ ਭੁਜਾਨ ਕੇ ਭੂਪ ਭਲੀ ਬਿਧਿ ਨਿਆਵਤ ਸੀਸ ਨ ਜਾਤ ਬਿਚਾਰੇ ॥
भारी भुजान के भूप भली बिधि निआवत सीस न जात बिचारे ॥

बहुभिः अनिर्वचनीयैः राजाभिः दीर्घबाहुभिः (गुरुभिः मित्रबलैः) शिरः प्रणिपत्य सूक्ष्मसङ्ग्रहैः।

ਏਤੇ ਭਏ ਤੁ ਕਹਾ ਭਏ ਭੂਪਤਿ ਅੰਤ ਕੋ ਨਾਂਗੇ ਹੀ ਪਾਂਇ ਪਧਾਰੇ ॥੨॥੨੨॥
एते भए तु कहा भए भूपति अंत को नांगे ही पांइ पधारे ॥२॥२२॥

किं महत्त्वपूर्णं यदि तादृशाः महाबलाः सम्राटाः आसन्, यतः तेषां नग्नपदैः जगत् त्यक्तव्यम् आसीत्।२.२२।

ਜੀਤ ਫਿਰੈ ਸਭ ਦੇਸ ਦਿਸਾਨ ਕੋ ਬਾਜਤ ਢੋਲ ਮ੍ਰਿਦੰਗ ਨਗਾਰੇ ॥
जीत फिरै सभ देस दिसान को बाजत ढोल म्रिदंग नगारे ॥

ढोल-तुरही-ताडनेन यदि सम्राट् सर्वान् देशान् जियेत् |

ਗੁੰਜਤ ਗੂੜ ਗਜਾਨ ਕੇ ਸੁੰਦਰ ਹਿੰਸਤ ਹੈਂ ਹਯਰਾਜ ਹਜਾਰੇ ॥
गुंजत गूड़ गजान के सुंदर हिंसत हैं हयराज हजारे ॥

बहुभिः सुन्दरैः गर्जैः गजैः सह सहस्रैः समीपस्थैः उत्तमजातीयैः गृहैः सह।

ਭੂਤ ਭਵਿਖ ਭਵਾਨ ਕੇ ਭੂਪਤ ਕਉਨੁ ਗਨੈ ਨਹੀਂ ਜਾਤ ਬਿਚਾਰੇ ॥
भूत भविख भवान के भूपत कउनु गनै नहीं जात बिचारे ॥

पूर्ववर्तमानभविष्यस्य सम्राट् इव तादृशाः गणयितुं निश्चयं कर्तुं च न शक्यन्ते।

ਸ੍ਰੀ ਪਤਿ ਸ੍ਰੀ ਭਗਵਾਨ ਭਜੇ ਬਿਨੁ ਅੰਤ ਕਉ ਅੰਤ ਕੇ ਧਾਮ ਸਿਧਾਰੇ ॥੩॥੨੩॥
स्री पति स्री भगवान भजे बिनु अंत कउ अंत के धाम सिधारे ॥३॥२३॥

परन्तु भगवतः नाम न स्मरन्तः अन्ते स्वस्य अन्तिमनिवासं प्रति गच्छन्ति । ३.२३ इति ।

ਤੀਰਥ ਨਾਨ ਦਇਆ ਦਮ ਦਾਨ ਸੁ ਸੰਜਮ ਨੇਮ ਅਨੇਕ ਬਿਸੇਖੈ ॥
तीरथ नान दइआ दम दान सु संजम नेम अनेक बिसेखै ॥

तीर्थस्नानं दयायाः रागनिग्रहः दानकर्म तपः कर्म विशेषाणि च बहूनि ।

ਬੇਦ ਪੁਰਾਨ ਕਤੇਬ ਕੁਰਾਨ ਜਮੀਨ ਜਮਾਨ ਸਬਾਨ ਕੇ ਪੇਖੈ ॥
बेद पुरान कतेब कुरान जमीन जमान सबान के पेखै ॥

वेद-पुराण-पवित्र-कुरान-अध्ययनं च सर्वम् अस्य जगतः परलोकस्य च स्कैनिङ्गम्।

ਪਉਨ ਅਹਾਰ ਜਤੀ ਜਤ ਧਾਰ ਸਬੈ ਸੁ ਬਿਚਾਰ ਹਜਾਰ ਕ ਦੇਖੈ ॥
पउन अहार जती जत धार सबै सु बिचार हजार क देखै ॥

केवलं वायुमार्गेण जीवनं यापयन् संयमस्य अभ्यासं कृत्वा सर्वेषां सद्विचारानाम् सहस्राणि व्यक्तिभिः सह मिलित्वा।

ਸ੍ਰੀ ਭਗਵਾਨ ਭਜੇ ਬਿਨੁ ਭੂਪਤਿ ਏਕ ਰਤੀ ਬਿਨੁ ਏਕ ਨ ਲੇਖੈ ॥੪॥੨੪॥
स्री भगवान भजे बिनु भूपति एक रती बिनु एक न लेखै ॥४॥२४॥

किन्तु हे राजन् ! भगवतः नामस्मरणं विना एतत् सर्वं भगवतः अनुग्रहस्य एकं आयोटं विना भवितुं न किमपि कारणम्। ४.२४.

ਸੁਧ ਸਿਪਾਹ ਦੁਰੰਤ ਦੁਬਾਹ ਸੁ ਸਾਜ ਸਨਾਹ ਦੁਰਜਾਨ ਦਲੈਂਗੇ ॥
सुध सिपाह दुरंत दुबाह सु साज सनाह दुरजान दलैंगे ॥

प्रशिक्षिताः सैनिकाः पराक्रमिणः दुर्जेयाः च, मेलकोटधारिणः, ये शत्रून् मर्दयितुं शक्नुवन्ति स्म।