त्व प्रसादि सवये (स्रावग सुध)

(पुटः: 2)


ਭਾਰੀ ਗੁਮਾਨ ਭਰੇ ਮਨ ਮੈਂ ਕਰ ਪਰਬਤ ਪੰਖ ਹਲੇ ਨ ਹਲੈਂਗੇ ॥
भारी गुमान भरे मन मैं कर परबत पंख हले न हलैंगे ॥

पक्षैश्चरन्ति पर्वताः अपि न जयेयुः इति मनसि महताहंकारं कृत्वा।

ਤੋਰਿ ਅਰੀਨ ਮਰੋਰਿ ਮਵਾਸਨ ਮਾਤੇ ਮਤੰਗਨਿ ਮਾਨ ਮਲੈਂਗੇ ॥
तोरि अरीन मरोरि मवासन माते मतंगनि मान मलैंगे ॥

शत्रून् नाशयन्ति स्म, विद्रोहिणः विवर्तयन्ति स्म, मत्तगजानां गर्वं च भञ्जयन्ति स्म ।

ਸ੍ਰੀ ਪਤਿ ਸ੍ਰੀ ਭਗਵਾਨ ਕ੍ਰਿਪਾ ਬਿਨੁ ਤਿਆਗਿ ਜਹਾਨ ਨਿਦਾਨ ਚਲੈਂਗੇ ॥੫॥੨੫॥
स्री पति स्री भगवान क्रिपा बिनु तिआगि जहान निदान चलैंगे ॥५॥२५॥

परन्तु भगवतः-ईश्वरस्य अनुग्रहं विना ते अन्ततः जगत् त्यक्ष्यन्ति स्म। ५.२५.

ਬੀਰ ਅਪਾਰ ਬਡੇ ਬਰਿਆਰ ਅਬਿਚਾਰਹਿ ਸਾਰ ਕੀ ਧਾਰ ਭਛਯਾ ॥
बीर अपार बडे बरिआर अबिचारहि सार की धार भछया ॥

असंख्य शूरा महावीराः खड्गधाराभिमुखाः निर्भयाः |

ਤੋਰਤ ਦੇਸ ਮਲਿੰਦ ਮਵਾਸਨ ਮਾਤੇ ਗਜਾਨ ਕੇ ਮਾਨ ਮਲਯਾ ॥
तोरत देस मलिंद मवासन माते गजान के मान मलया ॥

देशान् जित्वा विद्रोहिणः वशीकृत्य मत्तगजानां गौरवं मर्दयन्।

ਗਾੜ੍ਹੇ ਗੜ੍ਹਾਨ ਕੋ ਤੋੜਨਹਾਰ ਸੁ ਬਾਤਨ ਹੀਂ ਚਕ ਚਾਰ ਲਵਯਾ ॥
गाढ़े गढ़ान को तोड़नहार सु बातन हीं चक चार लवया ॥

दृढदुर्गान् गृहीत्वा सर्वतः तर्जनमात्रेण जित्वा |

ਸਾਹਿਬੁ ਸ੍ਰੀ ਸਭ ਕੋ ਸਿਰਨਾਇਕ ਜਾਚਕ ਅਨੇਕ ਸੁ ਏਕ ਦਿਵਯਾ ॥੬॥੨੬॥
साहिबु स्री सभ को सिरनाइक जाचक अनेक सु एक दिवया ॥६॥२६॥

भगवान् ईश्वरः सर्वेषां कैमण्डरः एकमात्रः दाता, याचकाः बहवः। ६.२६ इति ।

ਦਾਨਵ ਦੇਵ ਫਨਿੰਦ ਨਿਸਾਚਰ ਭੂਤ ਭਵਿਖ ਭਵਾਨ ਜਪੈਂਗੇ ॥
दानव देव फनिंद निसाचर भूत भविख भवान जपैंगे ॥

राक्षसाः, देवाः, विशालाः नागाः, भूताः, भूताः, वर्तमानाः, भविष्याः च तस्य नाम पुनः पुनः वदन्ति स्म।

ਜੀਵ ਜਿਤੇ ਜਲ ਮੈ ਥਲ ਮੈ ਪਲ ਹੀ ਪਲ ਮੈ ਸਭ ਥਾਪ ਥਪੈਂਗੇ ॥
जीव जिते जल मै थल मै पल ही पल मै सभ थाप थपैंगे ॥

समुद्रे स्थले च सर्वे प्राणिनः वर्धन्ते स्म पापराशिः च नश्यति स्म।

ਪੁੰਨ ਪ੍ਰਤਾਪਨ ਬਾਢ ਜੈਤ ਧੁਨ ਪਾਪਨ ਕੇ ਬਹੁ ਪੁੰਜ ਖਪੈਂਗੇ ॥
पुंन प्रतापन बाढ जैत धुन पापन के बहु पुंज खपैंगे ॥

गुणवैभवस्य स्तुतिः वर्धते स्म पापराशिः च नश्यति स्म

ਸਾਧ ਸਮੂਹ ਪ੍ਰਸੰਨ ਫਿਰੈਂ ਜਗ ਸਤ੍ਰ ਸਭੈ ਅਵਲੋਕ ਚਪੈਂਗੇ ॥੭॥੨੭॥
साध समूह प्रसंन फिरैं जग सत्र सभै अवलोक चपैंगे ॥७॥२७॥

आनन्देन लोके भ्रमन्ति स्म सर्वे साधवः दृष्ट्वा शत्रवः क्लिष्टाः भवन्ति स्म।।7.27।।

ਮਾਨਵ ਇੰਦ੍ਰ ਗਜਿੰਦ੍ਰ ਨਰਾਧਪ ਜੌਨ ਤ੍ਰਿਲੋਕ ਕੋ ਰਾਜੁ ਕਰੈਂਗੇ ॥
मानव इंद्र गजिंद्र नराधप जौन त्रिलोक को राजु करैंगे ॥

नृणां गजानां राजानं सम्राट् ये त्रैलोक्यं शासिष्यन्ति |

ਕੋਟਿ ਇਸਨਾਨ ਗਜਾਦਿਕ ਦਾਨ ਅਨੇਕ ਸੁਅੰਬਰ ਸਾਜਿ ਬਰੈਂਗੇ ॥
कोटि इसनान गजादिक दान अनेक सुअंबर साजि बरैंगे ॥

कः कोटि-अभिषेकं कृत्वा, हस्तादि-पशून् दानरूपेण दत्त्वा विवाहेषु बहूनि स्वय्यमुराः (आत्म-विवाह-कार्याणि) व्यवस्थापयिष्यति।

ਬ੍ਰਹਮ ਮਹੇਸਰ ਬਿਸਨ ਸਚੀਪਤਿ ਅੰਤ ਫਸੇ ਜਮ ਫਾਸ ਪਰੈਂਗੇ ॥
ब्रहम महेसर बिसन सचीपति अंत फसे जम फास परैंगे ॥

ब्रह्मा, शिवः, विष्णुः, शचीपत्नी च (इन्द्रः) अन्ते मृत्युपाशं पतन्ति स्म।

ਜੇ ਨਰ ਸ੍ਰੀ ਪਤਿ ਕੇ ਪ੍ਰਸ ਹੈਂ ਪਗ ਤੇ ਨਰ ਫੇਰ ਨ ਦੇਹ ਧਰੈਂਗੇ ॥੮॥੨੮॥
जे नर स्री पति के प्रस हैं पग ते नर फेर न देह धरैंगे ॥८॥२८॥

ये तु भगवान्-ईश्वरस्य चरणयोः पतन्ति, ते पुनः भौतिकरूपेण न प्रादुर्भवन्ति स्म। ८.२८ इति ।

ਕਹਾ ਭਯੋ ਜੋ ਦੋਊ ਲੋਚਨ ਮੂੰਦ ਕੈ ਬੈਠਿ ਰਹਿਓ ਬਕ ਧਿਆਨ ਲਗਾਇਓ ॥
कहा भयो जो दोऊ लोचन मूंद कै बैठि रहिओ बक धिआन लगाइओ ॥

किं प्रयोजनं यदि निमीलितनेत्रः क्रेन इव उपविश्य ध्यायेत्।

ਨ੍ਹਾਤ ਫਿਰਿਓ ਲੀਏ ਸਾਤ ਸਮੁਦ੍ਰਨਿ ਲੋਕ ਗਯੋ ਪਰਲੋਕ ਗਵਾਇਓ ॥
न्हात फिरिओ लीए सात समुद्रनि लोक गयो परलोक गवाइओ ॥

सप्तमसमुद्रपर्यन्तं तीर्थस्थानेषु स्नानं करोति चेत् इमं लोकं परलोकं च नष्टं करोति।

ਬਾਸ ਕੀਓ ਬਿਖਿਆਨ ਸੋਂ ਬੈਠ ਕੈ ਐਸੇ ਹੀ ਐਸੇ ਸੁ ਬੈਸ ਬਿਤਾਇਓ ॥
बास कीओ बिखिआन सों बैठ कै ऐसे ही ऐसे सु बैस बिताइओ ॥

तादृशेषु दुष्कृतेषु जीवनं यापयति, तादृशेषु कार्येषु प्राणान् अपव्ययति च।

ਸਾਚੁ ਕਹੋਂ ਸੁਨ ਲੇਹੁ ਸਭੈ ਜਿਨ ਪ੍ਰੇਮ ਕੀਓ ਤਿਨ ਹੀ ਪ੍ਰਭੁ ਪਾਇਓ ॥੯॥੨੯॥
साचु कहों सुन लेहु सभै जिन प्रेम कीओ तिन ही प्रभु पाइओ ॥९॥२९॥

अहं सत्यं वदामि, सर्वे तत् प्रति कर्णान् भ्रमितव्याः: सः, यः सत्यप्रेमेण लीनः अस्ति, सः भगवन्तं अवगच्छति स्म। ९.२९.

ਕਾਹੂ ਲੈ ਪਾਹਨ ਪੂਜ ਧਰਯੋ ਸਿਰ ਕਾਹੂ ਲੈ ਲਿੰਗ ਗਰੇ ਲਟਕਾਇਓ ॥
काहू लै पाहन पूज धरयो सिर काहू लै लिंग गरे लटकाइओ ॥

कश्चित् शिलां पूजयित्वा तस्य शिरसि स्थापयति स्म । कश्चन तस्य कण्ठात् लिंगं (लिंगं) लम्बितवान्।