त्व प्रसादि स्वये (दीनन की)

(पुटः: 1)


ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

भगवान् एकः एव सः सच्चिदानन्दगुरुप्रसादेन प्राप्तुं शक्यते।

ਪਾਤਿਸਾਹੀ ੧੦ ॥
पातिसाही १० ॥

दशमः सार्वभौमः ।

ਤ੍ਵ ਪ੍ਰਸਾਦਿ ॥ ਸ੍ਵਯੇ ॥
त्व प्रसादि ॥ स्वये ॥

तव अनुग्रहेण। स्वय्यः

ਦੀਨਨ ਕੀ ਪ੍ਰਤਿਪਾਲ ਕਰੈ ਨਿਤ ਸੰਤ ਉਬਾਰ ਗਨੀਮਨ ਗਾਰੈ ॥
दीनन की प्रतिपाल करै नित संत उबार गनीमन गारै ॥

सदा नीचान् धारयति, साधून् रक्षति, शत्रून् नाशयति च।

ਪਛ ਪਸੂ ਨਗ ਨਾਗ ਨਰਾਧਪ ਸਰਬ ਸਮੈ ਸਭ ਕੋ ਪ੍ਰਤਿਪਾਰੈ ॥
पछ पसू नग नाग नराधप सरब समै सभ को प्रतिपारै ॥

सर्वदा सर्वान् पशून् पक्षिणः पर्वतान् (वृक्षान् वा) नागान् मनुष्यान् (नरराजान्) पोषयति।

ਪੋਖਤ ਹੈ ਜਲ ਮੈ ਥਲ ਮੈ ਪਲ ਮੈ ਕਲ ਕੇ ਨਹੀਂ ਕਰਮ ਬਿਚਾਰੈ ॥
पोखत है जल मै थल मै पल मै कल के नहीं करम बिचारै ॥

जले भूमौ च सर्वान् भूतान् क्षणमात्रेण धारयति, तेषां कर्माणि न चिन्तयति।

ਦੀਨ ਦਇਆਲ ਦਇਆ ਨਿਧਿ ਦੋਖਨ ਦੇਖਤ ਹੈ ਪਰ ਦੇਤ ਨ ਹਾਰੈ ॥੧॥੨੪੩॥
दीन दइआल दइआ निधि दोखन देखत है पर देत न हारै ॥१॥२४३॥

दयालुः नीचेश्वरः दयायाः निधिः च तेषां कलङ्कान् पश्यति, किन्तु स्वस्य वरं न विफलः भवति। १.२४३ इति ।

ਦਾਹਤ ਹੈ ਦੁਖ ਦੋਖਨ ਕੌ ਦਲ ਦੁਜਨ ਕੇ ਪਲ ਮੈ ਦਲ ਡਾਰੈ ॥
दाहत है दुख दोखन कौ दल दुजन के पल मै दल डारै ॥

दहति दुःखानि कलङ्कानि च क्षणमात्रेण दुष्टजनबलानि मर्दयति।

ਖੰਡ ਅਖੰਡ ਪ੍ਰਚੰਡ ਪਹਾਰਨ ਪੂਰਨ ਪ੍ਰੇਮ ਕੀ ਪ੍ਰੀਤ ਸਭਾਰੈ ॥
खंड अखंड प्रचंड पहारन पूरन प्रेम की प्रीत सभारै ॥

सः तान् अपि महाबलान् महिमान् च नाशयति, अप्रहारं च आक्रमयति, सम्यक् प्रेमभक्तिं च प्रतिवदति।

ਪਾਰ ਨ ਪਾਇ ਸਕੈ ਪਦਮਾਪਤਿ ਬੇਦ ਕਤੇਬ ਅਭੇਦ ਉਚਾਰੈ ॥
पार न पाइ सकै पदमापति बेद कतेब अभेद उचारै ॥

विष्णुः अपि तस्य अन्तं ज्ञातुं न शक्नोति तथा च वेदाः कटेबाः (सेमिटिकशास्त्राणि) अविवेकी इति वदन्ति।

ਰੋਜੀ ਹੀ ਰਾਜ ਬਿਲੋਕਤ ਰਾਜਕ ਰੋਖ ਰੂਹਾਨ ਕੀ ਰੋਜੀ ਨ ਟਾਰੈ ॥੨॥੨੪੪॥
रोजी ही राज बिलोकत राजक रोख रूहान की रोजी न टारै ॥२॥२४४॥

प्रदाता-प्रभुः अस्माकं रहस्यं सदा पश्यति, तदापि क्रोधेन सः स्वस्य अनुग्रहं न निवारयति।2.244।

ਕੀਟ ਪਤੰਗ ਕੁਰੰਗ ਭੁਜੰਗਮ ਭੂਤ ਭਵਿਖ ਭਵਾਨ ਬਨਾਏ ॥
कीट पतंग कुरंग भुजंगम भूत भविख भवान बनाए ॥

सः पुरा सृष्टः वर्तमानकाले सृजति भविष्ये च कीटपतङ्गमृगसर्पसहिताः सत्त्वाः सृजति।

ਦੇਵ ਅਦੇਵ ਖਪੇ ਅਹੰਮੇਵ ਨ ਭੇਵ ਲਖਿਓ ਭ੍ਰਮ ਸਿਓ ਭਰਮਾਏ ॥
देव अदेव खपे अहंमेव न भेव लखिओ भ्रम सिओ भरमाए ॥

अहङ्कारे भक्षिताः द्रव्याणि राक्षसाः, परन्तु मोहेन निमग्नाः भूत्वा भगवतः रहस्यं ज्ञातुं न शक्तवन्तः।

ਬੇਦ ਪੁਰਾਨ ਕਤੇਬ ਕੁਰਾਨ ਹਸੇਬ ਥਕੇ ਕਰ ਹਾਥ ਨ ਆਏ ॥
बेद पुरान कतेब कुरान हसेब थके कर हाथ न आए ॥

वेदाः, पुराणाः, कटेबाः, कुरानाः च तस्य विवरणं दत्त्वा श्रान्ताः सन्ति, परन्तु भगवतः अवगन्तुं न शक्यते स्म ।

ਪੂਰਨ ਪ੍ਰੇਮ ਪ੍ਰਭਾਉ ਬਿਨਾ ਪਤਿ ਸਿਉ ਕਿਨ ਸ੍ਰੀ ਪਦਮਾਪਤਿ ਪਾਏ ॥੩॥੨੪੫॥
पूरन प्रेम प्रभाउ बिना पति सिउ किन स्री पदमापति पाए ॥३॥२४५॥

सिद्धप्रेमस्य प्रभावं विना केन प्रसादेन प्रभु-ईश्वरस्य साक्षात्कारः कृतः? ३.२४५ इति ।

ਆਦਿ ਅਨੰਤ ਅਗਾਧ ਅਦ੍ਵੈਖ ਸੁ ਭੂਤ ਭਵਿਖ ਭਵਾਨ ਅਭੈ ਹੈ ॥
आदि अनंत अगाध अद्वैख सु भूत भविख भवान अभै है ॥

आदिम-अनन्त-अगाह्यः प्रभुः दुर्भावः, अतीते वर्तमाने भविष्ये च निर्भयः।

ਅੰਤਿ ਬਿਹੀਨ ਅਨਾਤਮ ਆਪ ਅਦਾਗ ਅਦੋਖ ਅਛਿਦ੍ਰ ਅਛੈ ਹੈ ॥
अंति बिहीन अनातम आप अदाग अदोख अछिद्र अछै है ॥

अनन्तः स्वयं निःस्वार्थः निर्मलः निर्दोषः अपराजितः।

ਲੋਗਨ ਕੇ ਕਰਤਾ ਹਰਤਾ ਜਲ ਮੈ ਥਲ ਮੈ ਭਰਤਾ ਪ੍ਰਭ ਵੈ ਹੈ ॥
लोगन के करता हरता जल मै थल मै भरता प्रभ वै है ॥

जले स्थले च सर्वेषां प्रजापतिः नाशकः च तेषां पोषणकर्ता च।

ਦੀਨ ਦਇਆਲ ਦਇਆ ਕਰ ਸ੍ਰੀ ਪਤਿ ਸੁੰਦਰ ਸ੍ਰੀ ਪਦਮਾਪਤਿ ਏਹੈ ॥੪॥੨੪੬॥
दीन दइआल दइआ कर स्री पति सुंदर स्री पदमापति एहै ॥४॥२४६॥

मयेश्वरः करुणा नीचस्य दयायाः रमणीयः ॥४.२४६॥

ਕਾਮ ਨ ਕ੍ਰੋਧ ਨ ਲੋਭ ਨ ਮੋਹ ਨ ਰੋਗ ਨ ਸੋਗ ਨ ਭੋਗ ਨ ਭੈ ਹੈ ॥
काम न क्रोध न लोभ न मोह न रोग न सोग न भोग न भै है ॥

कामक्रोधलोभसक्तव्याधिशोकभोगभयविहीनः।