त्व प्रसादि स्वये (दीनन की)

(पुटः: 3)


ਦੇਸ ਫਿਰਿਓ ਕਰ ਭੇਸ ਤਪੋਧਨ ਕੇਸ ਧਰੇ ਨ ਮਿਲੇ ਹਰਿ ਪਿਆਰੇ ॥
देस फिरिओ कर भेस तपोधन केस धरे न मिले हरि पिआरे ॥

अनेकदेशेषु तपस्वीवेषेण परिभ्रमन् जटाधारी च प्रियः प्रभुः न साक्षात्कृतः ।

ਆਸਨ ਕੋਟ ਕਰੇ ਅਸਟਾਂਗ ਧਰੇ ਬਹੁ ਨਿਆਸ ਕਰੇ ਮੁਖ ਕਾਰੇ ॥
आसन कोट करे असटांग धरे बहु निआस करे मुख कारे ॥

कोटि-कोटि-आसनानि स्वीकृत्य योग-अष्टपद-निरीक्षणं, मन्त्र-पाठ-काले अङ्ग-स्पर्शं, मुख-कृष्णीकरणं च।

ਦੀਨ ਦਇਆਲ ਅਕਾਲ ਭਜੇ ਬਿਨੁ ਅੰਤ ਕੋ ਅੰਤ ਕੇ ਧਾਮ ਸਿਧਾਰੇ ॥੧੦॥੨੫੨॥
दीन दइआल अकाल भजे बिनु अंत को अंत के धाम सिधारे ॥१०॥२५२॥

नीचानां तु अलौकिकस्य करुणेश्वरस्य स्मरणं विना अन्ते यमस्य स्थानं गमिष्यति। १०.२५२ इति ।