ਸਗਲ ਸ੍ਰਿਸਟਿ ਕੋ ਰਾਜਾ ਦੁਖੀਆ ॥
सगल स्रिसटि को राजा दुखीआ ॥

सर्वलोकस्य शासकाः दुःखिताः सन्ति;

ਹਰਿ ਕਾ ਨਾਮੁ ਜਪਤ ਹੋਇ ਸੁਖੀਆ ॥
हरि का नामु जपत होइ सुखीआ ॥

भगवतः नाम जपन् सुखी भवति।

ਲਾਖ ਕਰੋਰੀ ਬੰਧੁ ਨ ਪਰੈ ॥
लाख करोरी बंधु न परै ॥

शतसहस्राणि कोटिकानि च संगृह्य ते कामाः न संगृहीताः।

ਹਰਿ ਕਾ ਨਾਮੁ ਜਪਤ ਨਿਸਤਰੈ ॥
हरि का नामु जपत निसतरै ॥

भगवतः नाम जपन् विमोचनं प्राप्स्यसि ।

ਅਨਿਕ ਮਾਇਆ ਰੰਗ ਤਿਖ ਨ ਬੁਝਾਵੈ ॥
अनिक माइआ रंग तिख न बुझावै ॥

असंख्यभोगैर्मायास्तव तृष्णा न शाम्येत |

ਹਰਿ ਕਾ ਨਾਮੁ ਜਪਤ ਆਘਾਵੈ ॥
हरि का नामु जपत आघावै ॥

भगवतः नाम जपन् तुष्टो भविष्यसि ।

ਜਿਹ ਮਾਰਗਿ ਇਹੁ ਜਾਤ ਇਕੇਲਾ ॥
जिह मारगि इहु जात इकेला ॥

तस्मिन् मार्गे यत्र त्वया एकान्ते गन्तव्यम्,

ਤਹ ਹਰਿ ਨਾਮੁ ਸੰਗਿ ਹੋਤ ਸੁਹੇਲਾ ॥
तह हरि नामु संगि होत सुहेला ॥

तत्र केवलं भगवतः नाम एव भवद्भिः सह गमिष्यति भवतः पोषणार्थम्।

ਐਸਾ ਨਾਮੁ ਮਨ ਸਦਾ ਧਿਆਈਐ ॥
ऐसा नामु मन सदा धिआईऐ ॥

तादृशं नाम मनसि ध्याय सदा।

ਨਾਨਕ ਗੁਰਮੁਖਿ ਪਰਮ ਗਤਿ ਪਾਈਐ ॥੨॥
नानक गुरमुखि परम गति पाईऐ ॥२॥

नानक गुरमुखत्वेन परमगौरवमवस्थां प्राप्स्यसि। ||२||

Sri Guru Granth Sahib
शब्दस्य सूचना

शीर्षकम्: राग गउड़ी
लेखकः: गुरु अर्जन देव जी
पुटः: 264
पङ्क्तिसङ्ख्या: 4 - 7

राग गउड़ी

गौरी एकं मनोभावं निर्माति यत्र श्रोता उद्देश्यं प्राप्तुं अधिकं प्रयत्नः कर्तुं प्रोत्साहितः भवति। तथापि रागेण दत्तं प्रोत्साहनं अहङ्कारस्य वृद्धिं न करोति । अतः एतेन एतादृशं वातावरणं निर्मीयते यत्र श्रोता चोदितः भवति, परन्तु तदपि अभिमानी आत्ममहत्त्वपूर्णः च भवितुं निवारितः भवति ।