सर्वलोकस्य शासकाः दुःखिताः सन्ति;
भगवतः नाम जपन् सुखी भवति।
शतसहस्राणि कोटिकानि च संगृह्य ते कामाः न संगृहीताः।
भगवतः नाम जपन् विमोचनं प्राप्स्यसि ।
असंख्यभोगैर्मायास्तव तृष्णा न शाम्येत |
भगवतः नाम जपन् तुष्टो भविष्यसि ।
तस्मिन् मार्गे यत्र त्वया एकान्ते गन्तव्यम्,
तत्र केवलं भगवतः नाम एव भवद्भिः सह गमिष्यति भवतः पोषणार्थम्।
तादृशं नाम मनसि ध्याय सदा।
नानक गुरमुखत्वेन परमगौरवमवस्थां प्राप्स्यसि। ||२||
गौरी एकं मनोभावं निर्माति यत्र श्रोता उद्देश्यं प्राप्तुं अधिकं प्रयत्नः कर्तुं प्रोत्साहितः भवति। तथापि रागेण दत्तं प्रोत्साहनं अहङ्कारस्य वृद्धिं न करोति । अतः एतेन एतादृशं वातावरणं निर्मीयते यत्र श्रोता चोदितः भवति, परन्तु तदपि अभिमानी आत्ममहत्त्वपूर्णः च भवितुं निवारितः भवति ।