ਸੋ ਦਰੁ ਕੇਹਾ ਸੋ ਘਰੁ ਕੇਹਾ ਜਿਤੁ ਬਹਿ ਸਰਬ ਸਮਾਲੇ ॥
सो दरु केहा सो घरु केहा जितु बहि सरब समाले ॥

क्व तत् द्वारं क्व च तत् निवासस्थानं यस्मिन् त्वं उपविश्य सर्वान् परिपालयसि ।

ਵਾਜੇ ਨਾਦ ਅਨੇਕ ਅਸੰਖਾ ਕੇਤੇ ਵਾਵਣਹਾਰੇ ॥
वाजे नाद अनेक असंखा केते वावणहारे ॥

नादस्य ध्वनि-प्रवाहः तत्र स्पन्दते, तत्र असंख्याकाः सङ्गीतकाराः सर्वविधवाद्ययन्त्रेषु वादयन्ति ।

ਕੇਤੇ ਰਾਗ ਪਰੀ ਸਿਉ ਕਹੀਅਨਿ ਕੇਤੇ ਗਾਵਣਹਾਰੇ ॥
केते राग परी सिउ कहीअनि केते गावणहारे ॥

एतावन्तः रागाः, एतावन्तः संगीतकाराः तत्र गायन्ति।

ਗਾਵਹਿ ਤੁਹਨੋ ਪਉਣੁ ਪਾਣੀ ਬੈਸੰਤਰੁ ਗਾਵੈ ਰਾਜਾ ਧਰਮੁ ਦੁਆਰੇ ॥
गावहि तुहनो पउणु पाणी बैसंतरु गावै राजा धरमु दुआरे ॥

प्राणिकं वायुः, जलं, अग्निः च गायन्ति; धर्मन्यायाधीशः तव द्वारे गायति।

ਗਾਵਹਿ ਚਿਤੁ ਗੁਪਤੁ ਲਿਖਿ ਜਾਣਹਿ ਲਿਖਿ ਲਿਖਿ ਧਰਮੁ ਵੀਚਾਰੇ ॥
गावहि चितु गुपतु लिखि जाणहि लिखि लिखि धरमु वीचारे ॥

चित्रगुप्त च चेतनस्य अवचेतनस्य च दूताः कर्म अभिलेखयन्तः, अस्य अभिलेखस्य न्यायं कुर्वन् धर्मस्य धर्मन्यायाधीशः च गायन्ति।

ਗਾਵਹਿ ਈਸਰੁ ਬਰਮਾ ਦੇਵੀ ਸੋਹਨਿ ਸਦਾ ਸਵਾਰੇ ॥
गावहि ईसरु बरमा देवी सोहनि सदा सवारे ॥

शिवब्रह्मा च सौन्दर्यदेवी नित्यलंकृता गायन्ति।

ਗਾਵਹਿ ਇੰਦ ਇਦਾਸਣਿ ਬੈਠੇ ਦੇਵਤਿਆ ਦਰਿ ਨਾਲੇ ॥
गावहि इंद इदासणि बैठे देवतिआ दरि नाले ॥

इन्द्रस्तव द्वारे देवैः सह गायति स्वसिंहासनस्थः ।

ਗਾਵਹਿ ਸਿਧ ਸਮਾਧੀ ਅੰਦਰਿ ਗਾਵਨਿ ਸਾਧ ਵਿਚਾਰੇ ॥
गावहि सिध समाधी अंदरि गावनि साध विचारे ॥

समाधिस्थे सिद्धाः गायन्ति; साधूः चिन्तनेन गायन्ति।

ਗਾਵਨਿ ਜਤੀ ਸਤੀ ਸੰਤੋਖੀ ਗਾਵਹਿ ਵੀਰ ਕਰਾਰੇ ॥
गावनि जती सती संतोखी गावहि वीर करारे ॥

ब्रह्मचारिणः कट्टरपंथिनः शान्तिग्राहिणः निर्भयाः योद्धा गायन्ति।

ਗਾਵਨਿ ਪੰਡਿਤ ਪੜਨਿ ਰਖੀਸਰ ਜੁਗੁ ਜੁਗੁ ਵੇਦਾ ਨਾਲੇ ॥
गावनि पंडित पड़नि रखीसर जुगु जुगु वेदा नाले ॥

वेदपाठाः पण्डिताः सर्वयुगपरमर्षिभिः सह गायन्ति।

ਗਾਵਹਿ ਮੋਹਣੀਆ ਮਨੁ ਮੋਹਨਿ ਸੁਰਗਾ ਮਛ ਪਇਆਲੇ ॥
गावहि मोहणीआ मनु मोहनि सुरगा मछ पइआले ॥

इह लोके स्वर्गे च अवचेतनपातालोके हृदयं लोभयन्तः मोहिनीः स्वर्गसुन्दराः गायन्ति।

ਗਾਵਨਿ ਰਤਨ ਉਪਾਏ ਤੇਰੇ ਅਠਸਠਿ ਤੀਰਥ ਨਾਲੇ ॥
गावनि रतन उपाए तेरे अठसठि तीरथ नाले ॥

त्वया निर्मिताः आकाशरत्नाः अष्टषष्टिः तीर्थाः च गायन्ति ।

ਗਾਵਹਿ ਜੋਧ ਮਹਾਬਲ ਸੂਰਾ ਗਾਵਹਿ ਖਾਣੀ ਚਾਰੇ ॥
गावहि जोध महाबल सूरा गावहि खाणी चारे ॥

शूरा महाबलाः योद्धा गायन्ति; आध्यात्मिकवीराश्चत्वारः सृष्टिस्रोताश्च गायन्ति।

ਗਾਵਹਿ ਖੰਡ ਮੰਡਲ ਵਰਭੰਡਾ ਕਰਿ ਕਰਿ ਰਖੇ ਧਾਰੇ ॥
गावहि खंड मंडल वरभंडा करि करि रखे धारे ॥

ग्रहाः सौरमण्डलाः आकाशगङ्गाश्च तव हस्तेन निर्मिताः व्यवस्थिताः च गायन्ति ।

ਸੇਈ ਤੁਧੁਨੋ ਗਾਵਹਿ ਜੋ ਤੁਧੁ ਭਾਵਨਿ ਰਤੇ ਤੇਰੇ ਭਗਤ ਰਸਾਲੇ ॥
सेई तुधुनो गावहि जो तुधु भावनि रते तेरे भगत रसाले ॥

ते एव गायन्ति, ये भवतः इच्छायाः प्रियाः सन्ति। तव भक्ताः तव तत्त्वामृतेन ओतप्रोताः |

ਹੋਰਿ ਕੇਤੇ ਗਾਵਨਿ ਸੇ ਮੈ ਚਿਤਿ ਨ ਆਵਨਿ ਨਾਨਕੁ ਕਿਆ ਵੀਚਾਰੇ ॥
होरि केते गावनि से मै चिति न आवनि नानकु किआ वीचारे ॥

एतावन्तः अन्ये गायन्ति, ते मनसि न आगच्छन्ति। तान् सर्वान् कथं मन्तव्यं नानक ।

ਸੋਈ ਸੋਈ ਸਦਾ ਸਚੁ ਸਾਹਿਬੁ ਸਾਚਾ ਸਾਚੀ ਨਾਈ ॥
सोई सोई सदा सचु साहिबु साचा साची नाई ॥

स सत्येश्वरः सत्यः सदा सत्यः सत्यः तस्य नाम।

ਹੈ ਭੀ ਹੋਸੀ ਜਾਇ ਨ ਜਾਸੀ ਰਚਨਾ ਜਿਨਿ ਰਚਾਈ ॥
है भी होसी जाइ न जासी रचना जिनि रचाई ॥

सः अस्ति, भविष्यति च सर्वदा। न प्रयास्यति यदापि तेन निर्मितं जगत् प्रयाति।

ਰੰਗੀ ਰੰਗੀ ਭਾਤੀ ਕਰਿ ਕਰਿ ਜਿਨਸੀ ਮਾਇਆ ਜਿਨਿ ਉਪਾਈ ॥
रंगी रंगी भाती करि करि जिनसी माइआ जिनि उपाई ॥

सः जगत् विविधवर्णैः, भूतजातीयैः, मायानां विविधैः च सृजत् ।

ਕਰਿ ਕਰਿ ਵੇਖੈ ਕੀਤਾ ਆਪਣਾ ਜਿਵ ਤਿਸ ਦੀ ਵਡਿਆਈ ॥
करि करि वेखै कीता आपणा जिव तिस दी वडिआई ॥

सृष्टिं सृष्ट्वा स्वयं माहात्म्येन पश्यति।

ਜੋ ਤਿਸੁ ਭਾਵੈ ਸੋਈ ਕਰਸੀ ਹੁਕਮੁ ਨ ਕਰਣਾ ਜਾਈ ॥
जो तिसु भावै सोई करसी हुकमु न करणा जाई ॥

यद् इच्छति तत् करोति। तस्मै कोऽपि आदेशः निर्गन्तुं न शक्यते।

ਸੋ ਪਾਤਿਸਾਹੁ ਸਾਹਾ ਪਾਤਿਸਾਹਿਬੁ ਨਾਨਕ ਰਹਣੁ ਰਜਾਈ ॥੨੭॥
सो पातिसाहु साहा पातिसाहिबु नानक रहणु रजाई ॥२७॥

स राजा राजराजः परमेश्वरः नृपेश्वरः । नानकः स्वस्य इच्छायाः अधीनः एव तिष्ठति। ||२७||

Sri Guru Granth Sahib
शब्दस्य सूचना

शीर्षकम्: जप
लेखकः: गुरु नानक देव जी
पुटः: 6
पङ्क्तिसङ्ख्या: 4 - 15

जप

१५ शताब्द्यां गुरुनानकदेवजीद्वारा प्रकटितः जापजीसाहबः ईश्वरस्य गहनतमः व्याख्यानः अस्ति । एकं सार्वभौमिकं स्तोत्रं यत् मूलमन्तरेण आरभ्यते, तस्य ३८ पौरीः १ सलोक् च सन्ति, तस्मिन् शुद्धतमरूपेण ईश्वरस्य वर्णनं भवति ।