क्व तत् द्वारं क्व च तत् निवासस्थानं यस्मिन् त्वं उपविश्य सर्वान् परिपालयसि ।
नादस्य ध्वनि-प्रवाहः तत्र स्पन्दते, तत्र असंख्याकाः सङ्गीतकाराः सर्वविधवाद्ययन्त्रेषु वादयन्ति ।
एतावन्तः रागाः, एतावन्तः संगीतकाराः तत्र गायन्ति।
प्राणिकं वायुः, जलं, अग्निः च गायन्ति; धर्मन्यायाधीशः तव द्वारे गायति।
चित्रगुप्त च चेतनस्य अवचेतनस्य च दूताः कर्म अभिलेखयन्तः, अस्य अभिलेखस्य न्यायं कुर्वन् धर्मस्य धर्मन्यायाधीशः च गायन्ति।
शिवब्रह्मा च सौन्दर्यदेवी नित्यलंकृता गायन्ति।
इन्द्रस्तव द्वारे देवैः सह गायति स्वसिंहासनस्थः ।
समाधिस्थे सिद्धाः गायन्ति; साधूः चिन्तनेन गायन्ति।
ब्रह्मचारिणः कट्टरपंथिनः शान्तिग्राहिणः निर्भयाः योद्धा गायन्ति।
वेदपाठाः पण्डिताः सर्वयुगपरमर्षिभिः सह गायन्ति।
इह लोके स्वर्गे च अवचेतनपातालोके हृदयं लोभयन्तः मोहिनीः स्वर्गसुन्दराः गायन्ति।
त्वया निर्मिताः आकाशरत्नाः अष्टषष्टिः तीर्थाः च गायन्ति ।
शूरा महाबलाः योद्धा गायन्ति; आध्यात्मिकवीराश्चत्वारः सृष्टिस्रोताश्च गायन्ति।
ग्रहाः सौरमण्डलाः आकाशगङ्गाश्च तव हस्तेन निर्मिताः व्यवस्थिताः च गायन्ति ।
ते एव गायन्ति, ये भवतः इच्छायाः प्रियाः सन्ति। तव भक्ताः तव तत्त्वामृतेन ओतप्रोताः |
एतावन्तः अन्ये गायन्ति, ते मनसि न आगच्छन्ति। तान् सर्वान् कथं मन्तव्यं नानक ।
स सत्येश्वरः सत्यः सदा सत्यः सत्यः तस्य नाम।
सः अस्ति, भविष्यति च सर्वदा। न प्रयास्यति यदापि तेन निर्मितं जगत् प्रयाति।
सः जगत् विविधवर्णैः, भूतजातीयैः, मायानां विविधैः च सृजत् ।
सृष्टिं सृष्ट्वा स्वयं माहात्म्येन पश्यति।
यद् इच्छति तत् करोति। तस्मै कोऽपि आदेशः निर्गन्तुं न शक्यते।
स राजा राजराजः परमेश्वरः नृपेश्वरः । नानकः स्वस्य इच्छायाः अधीनः एव तिष्ठति। ||२७||
१५ शताब्द्यां गुरुनानकदेवजीद्वारा प्रकटितः जापजीसाहबः ईश्वरस्य गहनतमः व्याख्यानः अस्ति । एकं सार्वभौमिकं स्तोत्रं यत् मूलमन्तरेण आरभ्यते, तस्य ३८ पौरीः १ सलोक् च सन्ति, तस्मिन् शुद्धतमरूपेण ईश्वरस्य वर्णनं भवति ।