ननकानासाहबस्य स्वतन्त्रप्रबन्धनस्य तथा गुरुस्य अन्ये तीर्थस्थानानां स्थानानां च निर्बाधयात्रायाः उपकारं खालसां प्रयच्छतु, यस्मात् पन्थः पृथक् कृतः अस्ति।
हे त्वं विनयानां गौरवः, दुर्बलानाम् बलं, तेषां सहायं, येषां आश्रयः नास्ति, सच्चिदानन्द पिता वाहेगुरु,
वयं विनयेन भवद्भ्यः ...
अनुमतं अभिवृद्धिं, लोपं, दोषं, त्रुटिं च क्षमस्व।
सर्वेषां प्रयोजनानि सिद्ध्यताम्।
तेषां प्रियाणां सङ्गतिं प्रयच्छ, येषां त्वदीयनाम स्मरणं भवति।
हे नानक, नाम (पवित्र) सदा आरोहे भवतु! तव इच्छायां सर्वेषां हितं प्रबलं भवतु!