बेनती चौपई साहिब

(पुटः: 1)


ੴ ਵਾਹਿਗੁਰੂ ਜੀ ਕੀ ਫਤਹ ॥
ੴ वाहिगुरू जी की फतह ॥

भगवान् एक एव विजयः सच्चे गुरोः |

ਪਾਤਿਸਾਹੀ ੧੦ ॥
पातिसाही १० ॥

(By) दशम गुरु, (in) व्यभिचारी मीटर, .

ਕਬਿਯੋ ਬਾਚ ਬੇਨਤੀ ॥
कबियो बाच बेनती ॥

कविस्य भाषणम् ।

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਹਮਰੀ ਕਰੋ ਹਾਥ ਦੈ ਰਛਾ ॥
हमरी करो हाथ दै रछा ॥

रक्ष मां भगवन् ! तव स्वहस्तैः

ਪੂਰਨ ਹੋਇ ਚਿਤ ਕੀ ਇਛਾ ॥
पूरन होइ चित की इछा ॥

मम हृदयस्य सर्वे कामाः सिद्धाः भवन्तु।

ਤਵ ਚਰਨਨ ਮਨ ਰਹੈ ਹਮਾਰਾ ॥
तव चरनन मन रहै हमारा ॥

तव पादयोः अधः मम मनः तिष्ठतु

ਅਪਨਾ ਜਾਨ ਕਰੋ ਪ੍ਰਤਿਪਾਰਾ ॥੩੭੭॥
अपना जान करो प्रतिपारा ॥३७७॥

मां तव मत्वा मां धारय ॥३७७॥

ਹਮਰੇ ਦੁਸਟ ਸਭੈ ਤੁਮ ਘਾਵਹੁ ॥
हमरे दुसट सभै तुम घावहु ॥

नाशय भगवन् ! सर्वे मम शत्रवः च

ਆਪੁ ਹਾਥ ਦੈ ਮੋਹਿ ਬਚਾਵਹੁ ॥
आपु हाथ दै मोहि बचावहु ॥

तव जित Hnads सह मां रक्ष।

ਸੁਖੀ ਬਸੈ ਮੋਰੋ ਪਰਿਵਾਰਾ ॥
सुखी बसै मोरो परिवारा ॥

मम परिवारः आरामेन वसतु

ਸੇਵਕ ਸਿਖ ਸਭੈ ਕਰਤਾਰਾ ॥੩੭੮॥
सेवक सिख सभै करतारा ॥३७८॥

मम भृत्यशिष्यैः सह सर्वैः सह सहजतां च।३७८।

ਮੋ ਰਛਾ ਨਿਜ ਕਰ ਦੈ ਕਰਿਯੈ ॥
मो रछा निज कर दै करियै ॥

रक्ष मां भगवन् ! तव स्वहस्तैः

ਸਭ ਬੈਰਨ ਕੋ ਆਜ ਸੰਘਰਿਯੈ ॥
सभ बैरन को आज संघरियै ॥

अद्य मम सर्वान् शत्रून् च नाशयतु

ਪੂਰਨ ਹੋਇ ਹਮਾਰੀ ਆਸਾ ॥
पूरन होइ हमारी आसा ॥

सर्वाणि आकांक्षाः सिद्ध्यन्तु

ਤੋਰ ਭਜਨ ਕੀ ਰਹੈ ਪਿਆਸਾ ॥੩੭੯॥
तोर भजन की रहै पिआसा ॥३७९॥

तव नाम्ना तृष्णा मम नवीना तिष्ठतु।379।

ਤੁਮਹਿ ਛਾਡਿ ਕੋਈ ਅਵਰ ਨ ਧਿਯਾਊਂ ॥
तुमहि छाडि कोई अवर न धियाऊं ॥

त्वां विना अन्यं न स्मरामि

ਜੋ ਬਰ ਚਹੋਂ ਸੁ ਤੁਮ ਤੇ ਪਾਊਂ ॥
जो बर चहों सु तुम ते पाऊं ॥

सर्वान् च वरान् अपेक्षितान् प्राप्नुहि त्वत्ततः

ਸੇਵਕ ਸਿਖ ਹਮਾਰੇ ਤਾਰੀਅਹਿ ॥
सेवक सिख हमारे तारीअहि ॥

मम भृत्याः शिष्याः च लोकाब्धिं लङ्घयन्तु

ਚੁਨਿ ਚੁਨਿ ਸਤ੍ਰ ਹਮਾਰੇ ਮਾਰੀਅਹਿ ॥੩੮੦॥
चुनि चुनि सत्र हमारे मारीअहि ॥३८०॥

सर्वे मम शत्रवः एकीकृताः हन्तुं च।३८०।