तस्य आज्ञया शरीराणि निर्मीयन्ते; तस्य आज्ञा वर्णयितुं न शक्यते।
तस्य आज्ञानुसारं प्राणाः अस्तित्वं प्राप्नुवन्ति; तस्य आज्ञया महिमा माहात्म्यं च लभ्यते।
तस्य आज्ञानुसारं केचन उच्चाः केचन नीचाः; तस्य लिखित-आज्ञया दुःखं सुखं च लभ्यते।
केचन तस्य आज्ञया धन्याः क्षमिताः च भवन्ति; अन्ये तस्य आज्ञया निरर्थकं भ्रमन्ति सदा।
सर्वे तस्य आज्ञायाः अधीनाः सन्ति; न कश्चित् तस्य आज्ञातः परः अस्ति।
अहङ्कारं न वदति नानक आज्ञां विज्ञाय । ||२||
१५ शताब्द्यां गुरुनानकदेवजीद्वारा प्रकटितः जापजीसाहबः ईश्वरस्य गहनतमः व्याख्यानः अस्ति । एकं सार्वभौमिकं स्तोत्रं यत् मूलमन्तरेण आरभ्यते, तस्य ३८ पौरीः १ सलोक् च सन्ति, तस्मिन् शुद्धतमरूपेण ईश्वरस्य वर्णनं भवति ।