ਹੁਕਮੀ ਹੋਵਨਿ ਆਕਾਰ ਹੁਕਮੁ ਨ ਕਹਿਆ ਜਾਈ ॥
हुकमी होवनि आकार हुकमु न कहिआ जाई ॥

तस्य आज्ञया शरीराणि निर्मीयन्ते; तस्य आज्ञा वर्णयितुं न शक्यते।

ਹੁਕਮੀ ਹੋਵਨਿ ਜੀਅ ਹੁਕਮਿ ਮਿਲੈ ਵਡਿਆਈ ॥
हुकमी होवनि जीअ हुकमि मिलै वडिआई ॥

तस्य आज्ञानुसारं प्राणाः अस्तित्वं प्राप्नुवन्ति; तस्य आज्ञया महिमा माहात्म्यं च लभ्यते।

ਹੁਕਮੀ ਉਤਮੁ ਨੀਚੁ ਹੁਕਮਿ ਲਿਖਿ ਦੁਖ ਸੁਖ ਪਾਈਅਹਿ ॥
हुकमी उतमु नीचु हुकमि लिखि दुख सुख पाईअहि ॥

तस्य आज्ञानुसारं केचन उच्चाः केचन नीचाः; तस्य लिखित-आज्ञया दुःखं सुखं च लभ्यते।

ਇਕਨਾ ਹੁਕਮੀ ਬਖਸੀਸ ਇਕਿ ਹੁਕਮੀ ਸਦਾ ਭਵਾਈਅਹਿ ॥
इकना हुकमी बखसीस इकि हुकमी सदा भवाईअहि ॥

केचन तस्य आज्ञया धन्याः क्षमिताः च भवन्ति; अन्ये तस्य आज्ञया निरर्थकं भ्रमन्ति सदा।

ਹੁਕਮੈ ਅੰਦਰਿ ਸਭੁ ਕੋ ਬਾਹਰਿ ਹੁਕਮ ਨ ਕੋਇ ॥
हुकमै अंदरि सभु को बाहरि हुकम न कोइ ॥

सर्वे तस्य आज्ञायाः अधीनाः सन्ति; न कश्चित् तस्य आज्ञातः परः अस्ति।

ਨਾਨਕ ਹੁਕਮੈ ਜੇ ਬੁਝੈ ਤ ਹਉਮੈ ਕਹੈ ਨ ਕੋਇ ॥੨॥
नानक हुकमै जे बुझै त हउमै कहै न कोइ ॥२॥

अहङ्कारं न वदति नानक आज्ञां विज्ञाय । ||२||

Sri Guru Granth Sahib
शब्दस्य सूचना

शीर्षकम्: जप
लेखकः: गुरु नानक देव जी
पुटः: 1
पङ्क्तिसङ्ख्या: 7 - 10

जप

१५ शताब्द्यां गुरुनानकदेवजीद्वारा प्रकटितः जापजीसाहबः ईश्वरस्य गहनतमः व्याख्यानः अस्ति । एकं सार्वभौमिकं स्तोत्रं यत् मूलमन्तरेण आरभ्यते, तस्य ३८ पौरीः १ सलोक् च सन्ति, तस्मिन् शुद्धतमरूपेण ईश्वरस्य वर्णनं भवति ।