ਅਸੰਖ ਮੂਰਖ ਅੰਧ ਘੋਰ ॥
असंख मूरख अंध घोर ॥

असंख्यमूर्खाः, अज्ञानेन अन्धाः।

ਅਸੰਖ ਚੋਰ ਹਰਾਮਖੋਰ ॥
असंख चोर हरामखोर ॥

असंख्याकाः चोराः गबकाः च।

ਅਸੰਖ ਅਮਰ ਕਰਿ ਜਾਹਿ ਜੋਰ ॥
असंख अमर करि जाहि जोर ॥

असंख्यं बलात् स्वेच्छां आरोपयन्ति।

ਅਸੰਖ ਗਲਵਢ ਹਤਿਆ ਕਮਾਹਿ ॥
असंख गलवढ हतिआ कमाहि ॥

असंख्यच्छेदकण्ठाः निर्दयहन्तारः च।

ਅਸੰਖ ਪਾਪੀ ਪਾਪੁ ਕਰਿ ਜਾਹਿ ॥
असंख पापी पापु करि जाहि ॥

असंख्याकाः पापिनः ये पापं कुर्वन्ति।

ਅਸੰਖ ਕੂੜਿਆਰ ਕੂੜੇ ਫਿਰਾਹਿ ॥
असंख कूड़िआर कूड़े फिराहि ॥

असंख्यमृषावादिनः, अनृते नष्टाः भ्रमन्तः।

ਅਸੰਖ ਮਲੇਛ ਮਲੁ ਭਖਿ ਖਾਹਿ ॥
असंख मलेछ मलु भखि खाहि ॥

असंख्याकाः कृपणाः, मलं राशनरूपेण खादन्तः।

ਅਸੰਖ ਨਿੰਦਕ ਸਿਰਿ ਕਰਹਿ ਭਾਰੁ ॥
असंख निंदक सिरि करहि भारु ॥

असंख्याकाः निन्दकाः, स्वस्य मूर्खदोषस्य भारं शिरसि वहन्तः।

ਨਾਨਕੁ ਨੀਚੁ ਕਹੈ ਵੀਚਾਰੁ ॥
नानकु नीचु कहै वीचारु ॥

नानकः नीचानां स्थितिं वर्णयति।

ਵਾਰਿਆ ਨ ਜਾਵਾ ਏਕ ਵਾਰ ॥
वारिआ न जावा एक वार ॥

न सकृदपि तव यज्ञः भवितुमर्हति ।

ਜੋ ਤੁਧੁ ਭਾਵੈ ਸਾਈ ਭਲੀ ਕਾਰ ॥
जो तुधु भावै साई भली कार ॥

यद् त्वां प्रीणयति तत् एकमेव शुभं कृतम् ।

ਤੂ ਸਦਾ ਸਲਾਮਤਿ ਨਿਰੰਕਾਰ ॥੧੮॥
तू सदा सलामति निरंकार ॥१८॥

त्वं नित्यं निराकारं च । ||१८||

Sri Guru Granth Sahib
शब्दस्य सूचना

शीर्षकम्: जप
लेखकः: गुरु नानक देव जी
पुटः: 4
पङ्क्तिसङ्ख्या: 3 - 6

जप

१५ शताब्द्यां गुरुनानकदेवजीद्वारा प्रकटितः जापजीसाहबः ईश्वरस्य गहनतमः व्याख्यानः अस्ति । एकं सार्वभौमिकं स्तोत्रं यत् मूलमन्तरेण आरभ्यते, तस्य ३८ पौरीः १ सलोक् च सन्ति, तस्मिन् शुद्धतमरूपेण ईश्वरस्य वर्णनं भवति ।