असंख्यमूर्खाः, अज्ञानेन अन्धाः।
असंख्याकाः चोराः गबकाः च।
असंख्यं बलात् स्वेच्छां आरोपयन्ति।
असंख्यच्छेदकण्ठाः निर्दयहन्तारः च।
असंख्याकाः पापिनः ये पापं कुर्वन्ति।
असंख्यमृषावादिनः, अनृते नष्टाः भ्रमन्तः।
असंख्याकाः कृपणाः, मलं राशनरूपेण खादन्तः।
असंख्याकाः निन्दकाः, स्वस्य मूर्खदोषस्य भारं शिरसि वहन्तः।
नानकः नीचानां स्थितिं वर्णयति।
न सकृदपि तव यज्ञः भवितुमर्हति ।
यद् त्वां प्रीणयति तत् एकमेव शुभं कृतम् ।
त्वं नित्यं निराकारं च । ||१८||
१५ शताब्द्यां गुरुनानकदेवजीद्वारा प्रकटितः जापजीसाहबः ईश्वरस्य गहनतमः व्याख्यानः अस्ति । एकं सार्वभौमिकं स्तोत्रं यत् मूलमन्तरेण आरभ्यते, तस्य ३८ पौरीः १ सलोक् च सन्ति, तस्मिन् शुद्धतमरूपेण ईश्वरस्य वर्णनं भवति ।