श्री गुरू ग्रंथ साहिब दे पाठ दा भोग (मुंदावणी)

(पुटः: 4)


ਮਨੁ ਮਾਇਆ ਮੈ ਫਧਿ ਰਹਿਓ ਬਿਸਰਿਓ ਗੋਬਿੰਦ ਨਾਮੁ ॥
मनु माइआ मै फधि रहिओ बिसरिओ गोबिंद नामु ॥

मर्त्यः मायां उलझति; सः विश्वेश्वरस्य नाम विस्मृतवान् अस्ति।

ਕਹੁ ਨਾਨਕ ਬਿਨੁ ਹਰਿ ਭਜਨ ਜੀਵਨ ਕਉਨੇ ਕਾਮ ॥੩੦॥
कहु नानक बिनु हरि भजन जीवन कउने काम ॥३०॥

कथयति नानकः भगवन्तं न ध्यात्वा किम् अस्य मानवजीवनस्य प्रयोजनम्। ||३०||

ਪ੍ਰਾਨੀ ਰਾਮੁ ਨ ਚੇਤਈ ਮਦਿ ਮਾਇਆ ਕੈ ਅੰਧੁ ॥
प्रानी रामु न चेतई मदि माइआ कै अंधु ॥

मर्त्यः भगवन्तं न चिन्तयति; सः माया मद्येन अन्धः भवति।

ਕਹੁ ਨਾਨਕ ਹਰਿ ਭਜਨ ਬਿਨੁ ਪਰਤ ਤਾਹਿ ਜਮ ਫੰਧ ॥੩੧॥
कहु नानक हरि भजन बिनु परत ताहि जम फंध ॥३१॥

वदति नानकः भगवन्तं न ध्यात्वा मृत्युपाशं गृह्यते। ||३१||

ਸੁਖ ਮੈ ਬਹੁ ਸੰਗੀ ਭਏ ਦੁਖ ਮੈ ਸੰਗਿ ਨ ਕੋਇ ॥
सुख मै बहु संगी भए दुख मै संगि न कोइ ॥

सुकाले परितः बहवः सहचराः सन्ति, परन्तु दुर्काले तु सर्वथा कोऽपि नास्ति ।

ਕਹੁ ਨਾਨਕ ਹਰਿ ਭਜੁ ਮਨਾ ਅੰਤਿ ਸਹਾਈ ਹੋਇ ॥੩੨॥
कहु नानक हरि भजु मना अंति सहाई होइ ॥३२॥

कथयति नानकः स्पन्दस्व भगवन्तं ध्याय; सः अन्ते भवतः एकमात्रः साहाय्यं समर्थनं च भविष्यति। ||३२||

ਜਨਮ ਜਨਮ ਭਰਮਤ ਫਿਰਿਓ ਮਿਟਿਓ ਨ ਜਮ ਕੋ ਤ੍ਰਾਸੁ ॥
जनम जनम भरमत फिरिओ मिटिओ न जम को त्रासु ॥

मर्त्यजनाः असंख्यजीवनेषु नष्टाः भ्रान्ताः च भ्रमन्ति; तेषां मृत्युभयं कदापि न निवर्तते।

ਕਹੁ ਨਾਨਕ ਹਰਿ ਭਜੁ ਮਨਾ ਨਿਰਭੈ ਪਾਵਹਿ ਬਾਸੁ ॥੩੩॥
कहु नानक हरि भजु मना निरभै पावहि बासु ॥३३॥

कथयति नानक स्पन्दस्व ध्याय भगवन्तं निर्भयेश्वरे वसिष्यसि। ||३३||

ਜਤਨ ਬਹੁਤੁ ਮੈ ਕਰਿ ਰਹਿਓ ਮਿਟਿਓ ਨ ਮਨ ਕੋ ਮਾਨੁ ॥
जतन बहुतु मै करि रहिओ मिटिओ न मन को मानु ॥

एतावता मया प्रयत्नः कृतः, परन्तु मम मनसः अभिमानः न निवृत्तः ।

ਦੁਰਮਤਿ ਸਿਉ ਨਾਨਕ ਫਧਿਓ ਰਾਖਿ ਲੇਹੁ ਭਗਵਾਨ ॥੩੪॥
दुरमति सिउ नानक फधिओ राखि लेहु भगवान ॥३४॥

दुरात्मने लीनास्मि नानक | हे देव, त्राहि मां ! ||३४||

ਬਾਲ ਜੁਆਨੀ ਅਰੁ ਬਿਰਧਿ ਫੁਨਿ ਤੀਨਿ ਅਵਸਥਾ ਜਾਨਿ ॥
बाल जुआनी अरु बिरधि फुनि तीनि अवसथा जानि ॥

बाल्यकालः, यौवनं, वृद्धावस्था च - एतान् जीवनस्य त्रयः चरणाः इति ज्ञातव्यम्।

ਕਹੁ ਨਾਨਕ ਹਰਿ ਭਜਨ ਬਿਨੁ ਬਿਰਥਾ ਸਭ ਹੀ ਮਾਨੁ ॥੩੫॥
कहु नानक हरि भजन बिनु बिरथा सभ ही मानु ॥३५॥

वदति नानकः भगवन्तं ध्यानं विना सर्वं निष्प्रयोजनम्; भवन्तः एतस्य प्रशंसा अवश्यं कुर्वन्तु। ||३५||

ਕਰਣੋ ਹੁਤੋ ਸੁ ਨਾ ਕੀਓ ਪਰਿਓ ਲੋਭ ਕੈ ਫੰਧ ॥
करणो हुतो सु ना कीओ परिओ लोभ कै फंध ॥

त्वया यत् कर्तव्यम् आसीत् तत् न कृतम्; त्वं लोभजाले संलग्नः असि।

ਨਾਨਕ ਸਮਿਓ ਰਮਿ ਗਇਓ ਅਬ ਕਿਉ ਰੋਵਤ ਅੰਧ ॥੩੬॥
नानक समिओ रमि गइओ अब किउ रोवत अंध ॥३६॥

नानक, तव कालः गतः गतः; किमर्थं रोदिसि इदानीं अन्धमूर्ख? ||३६||

ਮਨੁ ਮਾਇਆ ਮੈ ਰਮਿ ਰਹਿਓ ਨਿਕਸਤ ਨਾਹਿਨ ਮੀਤ ॥
मनु माइआ मै रमि रहिओ निकसत नाहिन मीत ॥

मनः मायां लीनः - न पलायितुं न शक्नोति सखे।

ਨਾਨਕ ਮੂਰਤਿ ਚਿਤ੍ਰ ਜਿਉ ਛਾਡਿਤ ਨਾਹਿਨ ਭੀਤਿ ॥੩੭॥
नानक मूरति चित्र जिउ छाडित नाहिन भीति ॥३७॥

नानक, भित्ति चित्रितं चित्रमिव - तत् त्यक्तुं न शक्नोति। ||३७||

ਨਰ ਚਾਹਤ ਕਛੁ ਅਉਰ ਅਉਰੈ ਕੀ ਅਉਰੈ ਭਈ ॥
नर चाहत कछु अउर अउरै की अउरै भई ॥

पुरुषः किमपि कामयति, परन्तु किमपि भिन्नं भवति।

ਚਿਤਵਤ ਰਹਿਓ ਠਗਉਰ ਨਾਨਕ ਫਾਸੀ ਗਲਿ ਪਰੀ ॥੩੮॥
चितवत रहिओ ठगउर नानक फासी गलि परी ॥३८॥

सः अन्येषां वञ्चनाय षड्यन्त्रं करोति नानक, परन्तु तस्य स्थाने पाशं स्वस्य कण्ठे स्थापयति। ||३८||

ਜਤਨ ਬਹੁਤ ਸੁਖ ਕੇ ਕੀਏ ਦੁਖ ਕੋ ਕੀਓ ਨ ਕੋਇ ॥
जतन बहुत सुख के कीए दुख को कीओ न कोइ ॥

जनाः शान्तिं सुखं च प्राप्तुं सर्वविधप्रयत्नाः कुर्वन्ति, परन्तु कोऽपि दुःखं अर्जयितुं न प्रयतते ।

ਕਹੁ ਨਾਨਕ ਸੁਨਿ ਰੇ ਮਨਾ ਹਰਿ ਭਾਵੈ ਸੋ ਹੋਇ ॥੩੯॥
कहु नानक सुनि रे मना हरि भावै सो होइ ॥३९॥

कथयति नानक, शृणु मन: यत् ईश्वरं प्रीयते तत् सम्भवति। ||३९||