ਗਾਵੈ ਕੋ ਤਾਣੁ ਹੋਵੈ ਕਿਸੈ ਤਾਣੁ ॥
गावै को ताणु होवै किसै ताणु ॥

केचन तस्य शक्तिं गायन्ति-कस्य सा शक्तिः अस्ति?

ਗਾਵੈ ਕੋ ਦਾਤਿ ਜਾਣੈ ਨੀਸਾਣੁ ॥
गावै को दाति जाणै नीसाणु ॥

केचन तस्य दानस्य गायन्ति, तस्य चिह्नं चिह्नं च जानन्ति।

ਗਾਵੈ ਕੋ ਗੁਣ ਵਡਿਆਈਆ ਚਾਰ ॥
गावै को गुण वडिआईआ चार ॥

तस्य गौरवगुणमाहात्म्यं सौन्दर्यं च केचन गायन्ति।

ਗਾਵੈ ਕੋ ਵਿਦਿਆ ਵਿਖਮੁ ਵੀਚਾਰੁ ॥
गावै को विदिआ विखमु वीचारु ॥

केचन तस्य प्राप्तं ज्ञानं गायन्ति, कठिनदार्शनिक अध्ययनद्वारा।

ਗਾਵੈ ਕੋ ਸਾਜਿ ਕਰੇ ਤਨੁ ਖੇਹ ॥
गावै को साजि करे तनु खेह ॥

केचन गायन्ति यत् सः शरीरं कल्पयति, ततः पुनः रजःरूपेण न्यूनीकरोति।

ਗਾਵੈ ਕੋ ਜੀਅ ਲੈ ਫਿਰਿ ਦੇਹ ॥
गावै को जीअ लै फिरि देह ॥

केचन गायन्ति यत् सः जीवनं हरति, ततः पुनः पुनः स्थापयति।

ਗਾਵੈ ਕੋ ਜਾਪੈ ਦਿਸੈ ਦੂਰਿ ॥
गावै को जापै दिसै दूरि ॥

केचन गायन्ति यत् सः एतावत् अतीव दूरः इव दृश्यते।

ਗਾਵੈ ਕੋ ਵੇਖੈ ਹਾਦਰਾ ਹਦੂਰਿ ॥
गावै को वेखै हादरा हदूरि ॥

केचन गायन्ति यत् सः अस्मान् पश्यति, साक्षात्कारः, नित्यं वर्तमानः।

ਕਥਨਾ ਕਥੀ ਨ ਆਵੈ ਤੋਟਿ ॥
कथना कथी न आवै तोटि ॥

ये प्रवचनं उपदिशन्ति च तेषां अभावः नास्ति।

ਕਥਿ ਕਥਿ ਕਥੀ ਕੋਟੀ ਕੋਟਿ ਕੋਟਿ ॥
कथि कथि कथी कोटी कोटि कोटि ॥

कोटि-कोटि-जनाः कोटि-कोटि-प्रवचन-कथा-प्रदानं कुर्वन्ति ।

ਦੇਦਾ ਦੇ ਲੈਦੇ ਥਕਿ ਪਾਹਿ ॥
देदा दे लैदे थकि पाहि ॥

महान् दाता ददाति एव, ये तु गृह्णन्ति ते ग्रहणं कर्तुं क्लान्ताः भवन्ति।

ਜੁਗਾ ਜੁਗੰਤਰਿ ਖਾਹੀ ਖਾਹਿ ॥
जुगा जुगंतरि खाही खाहि ॥

युगपर्यन्तं उपभोक्तारः उपभोगं कुर्वन्ति ।

ਹੁਕਮੀ ਹੁਕਮੁ ਚਲਾਏ ਰਾਹੁ ॥
हुकमी हुकमु चलाए राहु ॥

सेनापतिः स्वाज्ञया अस्मान् मार्गे गन्तुं नयति।

ਨਾਨਕ ਵਿਗਸੈ ਵੇਪਰਵਾਹੁ ॥੩॥
नानक विगसै वेपरवाहु ॥३॥

प्रफुल्लते नानक निश्चिन्ता निर्विघ्नः | ||३||

Sri Guru Granth Sahib
शब्दस्य सूचना

शीर्षकम्: जप
लेखकः: गुरु नानक देव जी
पुटः: 1 - 2
पङ्क्तिसङ्ख्या: 10 - 3

जप

१५ शताब्द्यां गुरुनानकदेवजीद्वारा प्रकटितः जापजीसाहबः ईश्वरस्य गहनतमः व्याख्यानः अस्ति । एकं सार्वभौमिकं स्तोत्रं यत् मूलमन्तरेण आरभ्यते, तस्य ३८ पौरीः १ सलोक् च सन्ति, तस्मिन् शुद्धतमरूपेण ईश्वरस्य वर्णनं भवति ।