ध्याने तं स्मरन् मोक्षो भवति; स्पन्दनं ध्यात्वा च तं सखि |
कथयति नानक, शृणु मनः- तव जीवनं व्यतीतम् अस्ति! ||१०||
तव शरीरं पञ्चधातुमयम्; त्वं चतुरः बुद्धिमान् च - एतत् सम्यक् ज्ञातव्यम्।
विश्वासं कुरु - यस्मात् प्रभवसि तस्मिन् नानके पुनरपि विलीयिष्यसि। ||११||
प्रियः प्रभुः एकैकं हृदये तिष्ठति; सन्ताः एतत् सत्यं इति घोषयन्ति।
कथयति नानकः तं ध्यात्वा स्पन्दस्व, भयङ्करं लोकाब्धिं लङ्घयिष्यसि। ||१२||
सुखदुःखेन लोभेन भावसङ्गेन अहङ्कारदर्पेण च न स्पृष्टः
- वदति नानक, शृणु, मन: सः एव ईश्वरस्य प्रतिबिम्बः अस्ति। ||१३||
स्तुतिनिन्दापरः यः सुवर्णलोहं च समानं पश्यति
- वदति नानक, शृणु, मन: विद्धि तादृशः व्यक्तिः मुक्तः अस्ति। ||१४||
असुखदुःखैश्च यो मित्रशत्रुविवेक्षते
- वदति नानक, शृणु, मन: विद्धि तादृशः व्यक्तिः मुक्तः अस्ति। ||१५||
यो न बिभेति कस्मिंश्चित्, अन्यस्मात् अपि न बिभेति
- वदति नानक, शृणु, मन: तं आध्यात्मिक ज्ञानी कहें। ||१६||
सर्वं पापं भ्रष्टं च त्यक्त्वा तटस्थवैराग्यवस्त्रधारी
- वदति नानकः शृणु मनः- ललाटे शुभं दैवं लिखितम्। ||१७||
मायास्वामित्वं च त्यक्त्वा सर्वविरक्तः |
- वदति नानक, शृणु, मन: ईश्वरः तस्य हृदये तिष्ठति। ||१८||
अहङ्कारं त्यक्त्वा प्रजापतिं विजानति स मर्त्यः |
- वदति नानकः, सः व्यक्तिः मुक्तः भवति; हे मनसि सत्यमिदं विद्धि। ||१९||