ਪਾਂਚ ਤਤ ਕੋ ਤਨੁ ਰਚਿਓ ਜਾਨਹੁ ਚਤੁਰ ਸੁਜਾਨ ॥
पांच तत को तनु रचिओ जानहु चतुर सुजान ॥

तव शरीरं पञ्चधातुमयम्; त्वं चतुरः बुद्धिमान् च - एतत् सम्यक् ज्ञातव्यम्।

ਜਿਹ ਤੇ ਉਪਜਿਓ ਨਾਨਕਾ ਲੀਨ ਤਾਹਿ ਮੈ ਮਾਨੁ ॥੧੧॥
जिह ते उपजिओ नानका लीन ताहि मै मानु ॥११॥

विश्वासं कुरु - यस्मात् प्रभवसि तस्मिन् नानके पुनरपि विलीयिष्यसि। ||११||

Sri Guru Granth Sahib
शब्दस्य सूचना

शीर्षकम्: सलोक महला 9
लेखकः: गुरु तेग बहादुर जी
पुटः: 1427
पङ्क्तिसङ्ख्या: 2

सलोक महला 9

Verses Of गुरु तेघ बहादुर जी