ਤਨੁ ਧਨੁ ਜਿਹ ਤੋ ਕਉ ਦੀਓ ਤਾਂ ਸਿਉ ਨੇਹੁ ਨ ਕੀਨ ॥
तनु धनु जिह तो कउ दीओ तां सिउ नेहु न कीन ॥

देहं धनं तेन दत्तं न तु तस्य प्रेम्णः ।

ਕਹੁ ਨਾਨਕ ਨਰ ਬਾਵਰੇ ਅਬ ਕਿਉ ਡੋਲਤ ਦੀਨ ॥੭॥
कहु नानक नर बावरे अब किउ डोलत दीन ॥७॥

कथयति नानक, त्वं उन्मत्तः असि! किमर्थम् इदानीं कम्पसे वेपसे एवम् असहायः । ||७||

Sri Guru Granth Sahib
शब्दस्य सूचना

शीर्षकम्: सलोक महला 9
लेखकः: गुरु तेग बहादुर जी
पुटः: 1426
पङ्क्तिसङ्ख्या: 16

सलोक महला 9

Verses Of गुरु तेघ बहादुर जी