सलोक महला ९

(पुटः: 5)


ਜਗਤੁ ਭਿਖਾਰੀ ਫਿਰਤੁ ਹੈ ਸਭ ਕੋ ਦਾਤਾ ਰਾਮੁ ॥
जगतु भिखारी फिरतु है सभ को दाता रामु ॥

भिक्षाटनं जगत् भ्रमति, सर्वेषां दाता तु प्रभुः।

ਕਹੁ ਨਾਨਕ ਮਨ ਸਿਮਰੁ ਤਿਹ ਪੂਰਨ ਹੋਵਹਿ ਕਾਮ ॥੪੦॥
कहु नानक मन सिमरु तिह पूरन होवहि काम ॥४०॥

कथयति नानक, तस्य स्मरणं ध्याय, तव सर्वाणि कार्याणि सफलानि भविष्यन्ति। ||४०||

ਝੂਠੈ ਮਾਨੁ ਕਹਾ ਕਰੈ ਜਗੁ ਸੁਪਨੇ ਜਿਉ ਜਾਨੁ ॥
झूठै मानु कहा करै जगु सुपने जिउ जानु ॥

किमर्थं त्वं तादृशं मिथ्यागर्वं गृह्णासि ? भवता अवश्यं ज्ञातव्यं यत् जगत् केवलं स्वप्नम् एव अस्ति।

ਇਨ ਮੈ ਕਛੁ ਤੇਰੋ ਨਹੀ ਨਾਨਕ ਕਹਿਓ ਬਖਾਨਿ ॥੪੧॥
इन मै कछु तेरो नही नानक कहिओ बखानि ॥४१॥

एतत् किमपि भवतः नास्ति; नानकः एतत् सत्यं घोषयति। ||४१||

ਗਰਬੁ ਕਰਤੁ ਹੈ ਦੇਹ ਕੋ ਬਿਨਸੈ ਛਿਨ ਮੈ ਮੀਤ ॥
गरबु करतु है देह को बिनसै छिन मै मीत ॥

त्वं स्वशरीरेण एतावत् गर्वितः असि; क्षणमात्रेण नश्यति सखे।

ਜਿਹਿ ਪ੍ਰਾਨੀ ਹਰਿ ਜਸੁ ਕਹਿਓ ਨਾਨਕ ਤਿਹਿ ਜਗੁ ਜੀਤਿ ॥੪੨॥
जिहि प्रानी हरि जसु कहिओ नानक तिहि जगु जीति ॥४२॥

स्तुतिं जपेति स मर्त्यः नानक जयति जगत्। ||४२||

ਜਿਹ ਘਟਿ ਸਿਮਰਨੁ ਰਾਮ ਕੋ ਸੋ ਨਰੁ ਮੁਕਤਾ ਜਾਨੁ ॥
जिह घटि सिमरनु राम को सो नरु मुकता जानु ॥

स हृदि भगवन्तं स्मरणं ध्यायति स मुक्तः - एतत् सम्यक् विद्धि।

ਤਿਹਿ ਨਰ ਹਰਿ ਅੰਤਰੁ ਨਹੀ ਨਾਨਕ ਸਾਚੀ ਮਾਨੁ ॥੪੩॥
तिहि नर हरि अंतरु नही नानक साची मानु ॥४३॥

तस्य पुरुषस्य भगवतः च भेदः नास्ति- नानक सत्यमिदं गृहाण । ||४३||

ਏਕ ਭਗਤਿ ਭਗਵਾਨ ਜਿਹ ਪ੍ਰਾਨੀ ਕੈ ਨਾਹਿ ਮਨਿ ॥
एक भगति भगवान जिह प्रानी कै नाहि मनि ॥

सः व्यक्तिः, यः मनसि ईश्वरभक्तिं न अनुभवति

ਜੈਸੇ ਸੂਕਰ ਸੁਆਨ ਨਾਨਕ ਮਾਨੋ ਤਾਹਿ ਤਨੁ ॥੪੪॥
जैसे सूकर सुआन नानक मानो ताहि तनु ॥४४॥

- शूकरस्य वा श्वस्य वा शरीरं विद्धि नानक । ||४४||

ਸੁਆਮੀ ਕੋ ਗ੍ਰਿਹੁ ਜਿਉ ਸਦਾ ਸੁਆਨ ਤਜਤ ਨਹੀ ਨਿਤ ॥
सुआमी को ग्रिहु जिउ सदा सुआन तजत नही नित ॥

श्वः स्वामिनः गृहं कदापि न त्यजति ।

ਨਾਨਕ ਇਹ ਬਿਧਿ ਹਰਿ ਭਜਉ ਇਕ ਮਨਿ ਹੁਇ ਇਕ ਚਿਤਿ ॥੪੫॥
नानक इह बिधि हरि भजउ इक मनि हुइ इक चिति ॥४५॥

हे नानक एवमेव स्पन्दनं कृत्वा भगवन्तं ध्याय एकचित्ततया एकबिन्दुचैतन्येन। ||४५||

ਤੀਰਥ ਬਰਤ ਅਰੁ ਦਾਨ ਕਰਿ ਮਨ ਮੈ ਧਰੈ ਗੁਮਾਨੁ ॥
तीरथ बरत अरु दान करि मन मै धरै गुमानु ॥

ये पुण्यतीर्थयात्राम् कुर्वन्ति, संस्कारोपवासं कुर्वन्ति, दानार्थं च दानं कुर्वन्ति, अद्यापि मनसि गर्वम् कुर्वन्ति

ਨਾਨਕ ਨਿਹਫਲ ਜਾਤ ਤਿਹ ਜਿਉ ਕੁੰਚਰ ਇਸਨਾਨੁ ॥੪੬॥
नानक निहफल जात तिह जिउ कुंचर इसनानु ॥४६॥

- हे नानक, तेषां कर्माणि व्यर्थानि, यथा गजः स्नानं कृत्वा, ततः रजसि लुलति। ||४६||

ਸਿਰੁ ਕੰਪਿਓ ਪਗ ਡਗਮਗੇ ਨੈਨ ਜੋਤਿ ਤੇ ਹੀਨ ॥
सिरु कंपिओ पग डगमगे नैन जोति ते हीन ॥

शिरः कम्पते, पादाः स्तब्धाः, चक्षुषः जडाः दुर्बलाः च भवन्ति ।

ਕਹੁ ਨਾਨਕ ਇਹ ਬਿਧਿ ਭਈ ਤਊ ਨ ਹਰਿ ਰਸਿ ਲੀਨ ॥੪੭॥
कहु नानक इह बिधि भई तऊ न हरि रसि लीन ॥४७॥

वदति नानकः, एषा भवतः स्थितिः अस्ति। इदानीमपि त्वया भगवतः उदात्ततत्त्वस्य आस्वादनं न कृतम्। ||४७||

ਨਿਜ ਕਰਿ ਦੇਖਿਓ ਜਗਤੁ ਮੈ ਕੋ ਕਾਹੂ ਕੋ ਨਾਹਿ ॥
निज करि देखिओ जगतु मै को काहू को नाहि ॥

मया जगत् स्वस्य इव दृष्टम् आसीत्, परन्तु अन्यस्य कोऽपि नास्ति ।

ਨਾਨਕ ਥਿਰੁ ਹਰਿ ਭਗਤਿ ਹੈ ਤਿਹ ਰਾਖੋ ਮਨ ਮਾਹਿ ॥੪੮॥
नानक थिरु हरि भगति है तिह राखो मन माहि ॥४८॥

हे नानक भगवतः भक्तिपूजा एव स्थायित्वम्; एतत् मनसि निहितं कुरु। ||४८||

ਜਗ ਰਚਨਾ ਸਭ ਝੂਠ ਹੈ ਜਾਨਿ ਲੇਹੁ ਰੇ ਮੀਤ ॥
जग रचना सभ झूठ है जानि लेहु रे मीत ॥

जगत् तस्य कार्याणि च सर्वथा मिथ्या एव; एतत् सम्यक् ज्ञातव्यं मित्र।

ਕਹਿ ਨਾਨਕ ਥਿਰੁ ਨਾ ਰਹੈ ਜਿਉ ਬਾਲੂ ਕੀ ਭੀਤਿ ॥੪੯॥
कहि नानक थिरु ना रहै जिउ बालू की भीति ॥४९॥

वदति नानकः, वालुकायाः भित्तिः इव अस्ति; न स्थास्यति। ||४९||