जपु जी साहिब

(पुटः: 1)


ੴ ਸਤਿ ਨਾਮੁ ਕਰਤਾ ਪੁਰਖੁ ਨਿਰਭਉ ਨਿਰਵੈਰੁ ਅਕਾਲ ਮੂਰਤਿ ਅਜੂਨੀ ਸੈਭੰ ਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सति नामु करता पुरखु निरभउ निरवैरु अकाल मूरति अजूनी सैभं गुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। नाम सत्यम् । सृजनात्मकः व्यक्तिः । न भयम्। न द्वेषः। अमृतस्य प्रतिमा, जन्मतः परं, स्वयमेव विद्यमानस्य। गुरु कृपा से ~

॥ ਜਪੁ ॥
॥ जपु ॥

जपं ध्यानं च : १.

ਆਦਿ ਸਚੁ ਜੁਗਾਦਿ ਸਚੁ ॥
आदि सचु जुगादि सचु ॥

प्रभुः जगतः सृष्टेः पूर्वं सत्यम् आसीत्, युगादौ अपि सत्यम् (रूपम्) आसीत्।

ਹੈ ਭੀ ਸਚੁ ਨਾਨਕ ਹੋਸੀ ਭੀ ਸਚੁ ॥੧॥
है भी सचु नानक होसी भी सचु ॥१॥

सत्यम् अत्र अधुना च। हे नानक, सदा सदा सत्यम्। ||१||

ਸੋਚੈ ਸੋਚਿ ਨ ਹੋਵਈ ਜੇ ਸੋਚੀ ਲਖ ਵਾਰ ॥
सोचै सोचि न होवई जे सोची लख वार ॥

चिन्तनेन सः विचारे न्यूनीकर्तुं न शक्नोति, शतसहस्राणि चिन्तयित्वा अपि।

ਚੁਪੈ ਚੁਪ ਨ ਹੋਵਈ ਜੇ ਲਾਇ ਰਹਾ ਲਿਵ ਤਾਰ ॥
चुपै चुप न होवई जे लाइ रहा लिव तार ॥

मौनेन अन्तः मौनं न लभ्यते, प्रेम्णा अन्तः गभीरेण लीनत्वेन अपि ।

ਭੁਖਿਆ ਭੁਖ ਨ ਉਤਰੀ ਜੇ ਬੰਨਾ ਪੁਰੀਆ ਭਾਰ ॥
भुखिआ भुख न उतरी जे बंना पुरीआ भार ॥

क्षुधां न शान्तं भवति लौकिकद्रव्यभारसञ्चयेन अपि।

ਸਹਸ ਸਿਆਣਪਾ ਲਖ ਹੋਹਿ ਤ ਇਕ ਨ ਚਲੈ ਨਾਲਿ ॥
सहस सिआणपा लख होहि त इक न चलै नालि ॥

शतसहस्राणि चतुराः युक्तयः, परन्तु तेषु एकः अपि अन्ते भवता सह न गमिष्यति ।

ਕਿਵ ਸਚਿਆਰਾ ਹੋਈਐ ਕਿਵ ਕੂੜੈ ਤੁਟੈ ਪਾਲਿ ॥
किव सचिआरा होईऐ किव कूड़ै तुटै पालि ॥

अतः कथं सत्यवादी भवितुम् अर्हसि ? कथं च मायावरणं विदीर्णं भवेत्।

ਹੁਕਮਿ ਰਜਾਈ ਚਲਣਾ ਨਾਨਕ ਲਿਖਿਆ ਨਾਲਿ ॥੧॥
हुकमि रजाई चलणा नानक लिखिआ नालि ॥१॥

हे नानक, लिखितं यत् त्वं तस्य आज्ञायाः हुकमम् आज्ञापयसि, तस्य इच्छामार्गेण च गच्छसि। ||१||

ਹੁਕਮੀ ਹੋਵਨਿ ਆਕਾਰ ਹੁਕਮੁ ਨ ਕਹਿਆ ਜਾਈ ॥
हुकमी होवनि आकार हुकमु न कहिआ जाई ॥

तस्य आज्ञया शरीराणि निर्मीयन्ते; तस्य आज्ञा वर्णयितुं न शक्यते।

ਹੁਕਮੀ ਹੋਵਨਿ ਜੀਅ ਹੁਕਮਿ ਮਿਲੈ ਵਡਿਆਈ ॥
हुकमी होवनि जीअ हुकमि मिलै वडिआई ॥

तस्य आज्ञानुसारं प्राणाः अस्तित्वं प्राप्नुवन्ति; तस्य आज्ञया महिमा माहात्म्यं च लभ्यते।

ਹੁਕਮੀ ਉਤਮੁ ਨੀਚੁ ਹੁਕਮਿ ਲਿਖਿ ਦੁਖ ਸੁਖ ਪਾਈਅਹਿ ॥
हुकमी उतमु नीचु हुकमि लिखि दुख सुख पाईअहि ॥

तस्य आज्ञानुसारं केचन उच्चाः केचन नीचाः; तस्य लिखित-आज्ञया दुःखं सुखं च लभ्यते।

ਇਕਨਾ ਹੁਕਮੀ ਬਖਸੀਸ ਇਕਿ ਹੁਕਮੀ ਸਦਾ ਭਵਾਈਅਹਿ ॥
इकना हुकमी बखसीस इकि हुकमी सदा भवाईअहि ॥

केचन तस्य आज्ञया धन्याः क्षमिताः च भवन्ति; अन्ये तस्य आज्ञया निरर्थकं भ्रमन्ति सदा।

ਹੁਕਮੈ ਅੰਦਰਿ ਸਭੁ ਕੋ ਬਾਹਰਿ ਹੁਕਮ ਨ ਕੋਇ ॥
हुकमै अंदरि सभु को बाहरि हुकम न कोइ ॥

सर्वे तस्य आज्ञायाः अधीनाः सन्ति; न कश्चित् तस्य आज्ञातः परः अस्ति।

ਨਾਨਕ ਹੁਕਮੈ ਜੇ ਬੁਝੈ ਤ ਹਉਮੈ ਕਹੈ ਨ ਕੋਇ ॥੨॥
नानक हुकमै जे बुझै त हउमै कहै न कोइ ॥२॥

अहङ्कारं न वदति नानक आज्ञां विज्ञाय । ||२||

ਗਾਵੈ ਕੋ ਤਾਣੁ ਹੋਵੈ ਕਿਸੈ ਤਾਣੁ ॥
गावै को ताणु होवै किसै ताणु ॥

केचन तस्य शक्तिं गायन्ति-कस्य सा शक्तिः अस्ति?

ਗਾਵੈ ਕੋ ਦਾਤਿ ਜਾਣੈ ਨੀਸਾਣੁ ॥
गावै को दाति जाणै नीसाणु ॥

केचन तस्य दानस्य गायन्ति, तस्य चिह्नं चिह्नं च जानन्ति।

ਗਾਵੈ ਕੋ ਗੁਣ ਵਡਿਆਈਆ ਚਾਰ ॥
गावै को गुण वडिआईआ चार ॥

तस्य गौरवगुणमाहात्म्यं सौन्दर्यं च केचन गायन्ति।

ਗਾਵੈ ਕੋ ਵਿਦਿਆ ਵਿਖਮੁ ਵੀਚਾਰੁ ॥
गावै को विदिआ विखमु वीचारु ॥

केचन तस्य प्राप्तं ज्ञानं गायन्ति, कठिनदार्शनिक अध्ययनद्वारा।