केचन तस्य शक्तिं गायन्ति-कस्य सा शक्तिः अस्ति?
केचन तस्य दानस्य गायन्ति, तस्य चिह्नं चिह्नं च जानन्ति।
तस्य गौरवगुणमाहात्म्यं सौन्दर्यं च केचन गायन्ति।
केचन तस्य प्राप्तं ज्ञानं गायन्ति, कठिनदार्शनिक अध्ययनद्वारा।
केचन गायन्ति यत् सः शरीरं कल्पयति, ततः पुनः रजःरूपेण न्यूनीकरोति।
केचन गायन्ति यत् सः जीवनं हरति, ततः पुनः पुनः स्थापयति।
केचन गायन्ति यत् सः एतावत् अतीव दूरः इव दृश्यते।
केचन गायन्ति यत् सः अस्मान् पश्यति, साक्षात्कारः, नित्यं वर्तमानः।
ये प्रवचनं उपदिशन्ति च तेषां अभावः नास्ति।
कोटि-कोटि-जनाः कोटि-कोटि-प्रवचन-कथा-प्रदानं कुर्वन्ति ।
महान् दाता ददाति एव, ये तु गृह्णन्ति ते ग्रहणं कर्तुं क्लान्ताः भवन्ति।
युगपर्यन्तं उपभोक्तारः उपभोगं कुर्वन्ति ।
सेनापतिः स्वाज्ञया अस्मान् मार्गे गन्तुं नयति।
प्रफुल्लते नानक निश्चिन्ता निर्विघ्नः | ||३||
१५ शताब्द्यां गुरुनानकदेवजीद्वारा प्रकटितः जापजीसाहबः ईश्वरस्य गहनतमः व्याख्यानः अस्ति । एकं सार्वभौमिकं स्तोत्रं यत् मूलमन्तरेण आरभ्यते, तस्य ३८ पौरीः १ सलोक् च सन्ति, तस्मिन् शुद्धतमरूपेण ईश्वरस्य वर्णनं भवति ।