ਸੰਗ ਸਖਾ ਸਭਿ ਤਜਿ ਗਏ ਕੋਊ ਨ ਨਿਬਹਿਓ ਸਾਥਿ ॥
संग सखा सभि तजि गए कोऊ न निबहिओ साथि ॥

मम सहचराः सहचराः च सर्वे मां परित्यजन्ति; न कश्चित् मया सह तिष्ठति।

ਕਹੁ ਨਾਨਕ ਇਹ ਬਿਪਤਿ ਮੈ ਟੇਕ ਏਕ ਰਘੁਨਾਥ ॥੫੫॥
कहु नानक इह बिपति मै टेक एक रघुनाथ ॥५५॥

नानकः वदति, अस्मिन् दुःखदघटने भगवता एव मम समर्थनम् अस्ति। ||५५||

Sri Guru Granth Sahib
शब्दस्य सूचना

शीर्षकम्: सलोक महला 9
लेखकः: गुरु तेग बहादुर जी
पुटः: 1429
पङ्क्तिसङ्ख्या: 8

सलोक महला 9

Verses Of गुरु तेघ बहादुर जी