ਸਲੋਕੁ ॥
सलोकु ॥

सलोक् : १.

ਡੰਡਉਤਿ ਬੰਦਨ ਅਨਿਕ ਬਾਰ ਸਰਬ ਕਲਾ ਸਮਰਥ ॥
डंडउति बंदन अनिक बार सरब कला समरथ ॥

प्रणमामि, विनयेन आराधनेन भूमौ पतामि, असंख्यवारं, सर्वशक्तिमान् सर्वशक्तिमान् भगवन्तं।

ਡੋਲਨ ਤੇ ਰਾਖਹੁ ਪ੍ਰਭੂ ਨਾਨਕ ਦੇ ਕਰਿ ਹਥ ॥੧॥
डोलन ते राखहु प्रभू नानक दे करि हथ ॥१॥

पाहि मां, भ्रमात् मां त्राहि देव। प्रसार्य नानकं हस्तं ददातु। ||१||

Sri Guru Granth Sahib
शब्दस्य सूचना

शीर्षकम्: राग गउड़ी
लेखकः: गुरु अर्जन देव जी
पुटः: 256
पङ्क्तिसङ्ख्या: 4

राग गउड़ी

गौरी एकं मनोभावं निर्माति यत्र श्रोता उद्देश्यं प्राप्तुं अधिकं प्रयत्नः कर्तुं प्रोत्साहितः भवति। तथापि रागेण दत्तं प्रोत्साहनं अहङ्कारस्य वृद्धिं न करोति । अतः एतेन एतादृशं वातावरणं निर्मीयते यत्र श्रोता चोदितः भवति, परन्तु तदपि अभिमानी आत्ममहत्त्वपूर्णः च भवितुं निवारितः भवति ।