ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਰਾਗ ਮਾਲਾ ॥
राग माला ॥

राग माला : १.

ਰਾਗ ਏਕ ਸੰਗਿ ਪੰਚ ਬਰੰਗਨ ॥
राग एक संगि पंच बरंगन ॥

प्रत्येकं रागस्य पञ्च भार्याः सन्ति, .

ਸੰਗਿ ਅਲਾਪਹਿ ਆਠਉ ਨੰਦਨ ॥
संगि अलापहि आठउ नंदन ॥

अष्टौ च पुत्राः, ये विशिष्टस्वरनिर्गमाः।

ਪ੍ਰਥਮ ਰਾਗ ਭੈਰਉ ਵੈ ਕਰਹੀ ॥
प्रथम राग भैरउ वै करही ॥

प्रथमस्थाने राग भैरवः ।

ਪੰਚ ਰਾਗਨੀ ਸੰਗਿ ਉਚਰਹੀ ॥
पंच रागनी संगि उचरही ॥

तस्य पञ्च रागिणीनां स्वरैः सह भवति- १.

ਪ੍ਰਥਮ ਭੈਰਵੀ ਬਿਲਾਵਲੀ ॥
प्रथम भैरवी बिलावली ॥

प्रथमं भैरवी, बिलावली च;

ਪੁੰਨਿਆਕੀ ਗਾਵਹਿ ਬੰਗਲੀ ॥
पुंनिआकी गावहि बंगली ॥

ततः पुन्नी-आकी-बङ्गली-गीतानि;

ਪੁਨਿ ਅਸਲੇਖੀ ਕੀ ਭਈ ਬਾਰੀ ॥
पुनि असलेखी की भई बारी ॥

अथ असलायखी ।

ਏ ਭੈਰਉ ਕੀ ਪਾਚਉ ਨਾਰੀ ॥
ए भैरउ की पाचउ नारी ॥

एते भैरवस्य पञ्च पत्नयः।

ਪੰਚਮ ਹਰਖ ਦਿਸਾਖ ਸੁਨਾਵਹਿ ॥
पंचम हरख दिसाख सुनावहि ॥

पञ्चम-हरख-दिसाख-शब्दाः;

ਬੰਗਾਲਮ ਮਧੁ ਮਾਧਵ ਗਾਵਹਿ ॥੧॥
बंगालम मधु माधव गावहि ॥१॥

बङ्गालम्, मध, माधव च गीतानि। ||१||

ਲਲਤ ਬਿਲਾਵਲ ਗਾਵਹੀ ਅਪੁਨੀ ਅਪੁਨੀ ਭਾਂਤਿ ॥
ललत बिलावल गावही अपुनी अपुनी भांति ॥

ललटं बिलावलं च - प्रत्येकं स्वकीयं रागं विसृजति।

ਅਸਟ ਪੁਤ੍ਰ ਭੈਰਵ ਕੇ ਗਾਵਹਿ ਗਾਇਨ ਪਾਤ੍ਰ ॥੧॥
असट पुत्र भैरव के गावहि गाइन पात्र ॥१॥

यदा एते अष्टौ भैरवपुत्राः सिद्धैः संगीतकारैः गायिताः भवन्ति। ||१||

ਦੁਤੀਆ ਮਾਲਕਉਸਕ ਆਲਾਪਹਿ ॥
दुतीआ मालकउसक आलापहि ॥

द्वितीये कुले मालाकौसकः, २.

ਸੰਗਿ ਰਾਗਨੀ ਪਾਚਉ ਥਾਪਹਿ ॥
संगि रागनी पाचउ थापहि ॥

यः स्वस्य पञ्च रागिणीः आनयति- १.

ਗੋਂਡਕਰੀ ਅਰੁ ਦੇਵਗੰਧਾਰੀ ॥
गोंडकरी अरु देवगंधारी ॥

गोण्डकरी तथा दयव गन्धारी, ९.

ਗੰਧਾਰੀ ਸੀਹੁਤੀ ਉਚਾਰੀ ॥
गंधारी सीहुती उचारी ॥

गन्धारी-सीहूतियोः स्वराः, २.

ਧਨਾਸਰੀ ਏ ਪਾਚਉ ਗਾਈ ॥
धनासरी ए पाचउ गाई ॥

धनासरी गीतं च पञ्चमम्।

ਮਾਲ ਰਾਗ ਕਉਸਕ ਸੰਗਿ ਲਾਈ ॥
माल राग कउसक संगि लाई ॥

मालाकौसकस्य एषा श्रृङ्खला सह आनयति : १.

ਮਾਰੂ ਮਸਤਅੰਗ ਮੇਵਾਰਾ ॥
मारू मसतअंग मेवारा ॥

मारू, मस्ता-आङ्ग तथा मयवारा, २.

ਪ੍ਰਬਲਚੰਡ ਕਉਸਕ ਉਭਾਰਾ ॥
प्रबलचंड कउसक उभारा ॥

प्रबल, चन्दकौसक, ९.

ਖਉਖਟ ਅਉ ਭਉਰਾਨਦ ਗਾਏ ॥
खउखट अउ भउरानद गाए ॥

खौ, खट तथा बौरानाद गायन।

ਅਸਟ ਮਾਲਕਉਸਕ ਸੰਗਿ ਲਾਏ ॥੧॥
असट मालकउसक संगि लाए ॥१॥

एते मालकौसकस्य पुत्राष्टौ । ||१||

ਪੁਨਿ ਆਇਅਉ ਹਿੰਡੋਲੁ ਪੰਚ ਨਾਰਿ ਸੰਗਿ ਅਸਟ ਸੁਤ ॥
पुनि आइअउ हिंडोलु पंच नारि संगि असट सुत ॥

ततः पञ्चपत्नीभिः अष्टभिः पुत्रैः सह हिन्दोलः आगच्छति;

ਉਠਹਿ ਤਾਨ ਕਲੋਲ ਗਾਇਨ ਤਾਰ ਮਿਲਾਵਹੀ ॥੧॥
उठहि तान कलोल गाइन तार मिलावही ॥१॥

मधुरस्वरस्य कोरसस्य गायने तरङ्गैः उत्तिष्ठति। ||१||

ਤੇਲੰਗੀ ਦੇਵਕਰੀ ਆਈ ॥
तेलंगी देवकरी आई ॥

तत्र तैलङ्गी, दर्वाकरी च आगच्छन्ति;

ਬਸੰਤੀ ਸੰਦੂਰ ਸੁਹਾਈ ॥
बसंती संदूर सुहाई ॥

बसन्ती, संदूर च अनुवर्तन्ते;

ਸਰਸ ਅਹੀਰੀ ਲੈ ਭਾਰਜਾ ॥
सरस अहीरी लै भारजा ॥

ततः अहीरी, स्त्रियाः उत्तमः।

ਸੰਗਿ ਲਾਈ ਪਾਂਚਉ ਆਰਜਾ ॥
संगि लाई पांचउ आरजा ॥

एताः पञ्च भार्याः एकत्र आगच्छन्ति।

ਸੁਰਮਾਨੰਦ ਭਾਸਕਰ ਆਏ ॥
सुरमानंद भासकर आए ॥

पुत्राः- सुरमानन्दः भास्करः च आगच्छन्ति, .

ਚੰਦ੍ਰਬਿੰਬ ਮੰਗਲਨ ਸੁਹਾਏ ॥
चंद्रबिंब मंगलन सुहाए ॥

चन्द्रबिन्बं च मङ्गलनं च अनुवर्तते।

ਸਰਸਬਾਨ ਅਉ ਆਹਿ ਬਿਨੋਦਾ ॥
सरसबान अउ आहि बिनोदा ॥

सरसबानं बिनोदा च तदा आगच्छन्ति,

ਗਾਵਹਿ ਸਰਸ ਬਸੰਤ ਕਮੋਦਾ ॥
गावहि सरस बसंत कमोदा ॥

बसन्तकामोदा च रोमाञ्चकगीतानि च।

ਅਸਟ ਪੁਤ੍ਰ ਮੈ ਕਹੇ ਸਵਾਰੀ ॥
असट पुत्र मै कहे सवारी ॥

एते अष्टौ पुत्राः मया सूचीकृताः।

ਪੁਨਿ ਆਈ ਦੀਪਕ ਕੀ ਬਾਰੀ ॥੧॥
पुनि आई दीपक की बारी ॥१॥

ततः दीपकस्य वारः आगच्छति। ||१||

ਕਛੇਲੀ ਪਟਮੰਜਰੀ ਟੋਡੀ ਕਹੀ ਅਲਾਪਿ ॥
कछेली पटमंजरी टोडी कही अलापि ॥

कच्छयली, पाटमञ्जरी, तोडी च गायन्ति;

ਕਾਮੋਦੀ ਅਉ ਗੂਜਰੀ ਸੰਗਿ ਦੀਪਕ ਕੇ ਥਾਪਿ ॥੧॥
कामोदी अउ गूजरी संगि दीपक के थापि ॥१॥

कामोदी, गूजरी च दीपकस्य सह गच्छतः। ||१||

ਕਾਲੰਕਾ ਕੁੰਤਲ ਅਉ ਰਾਮਾ ॥
कालंका कुंतल अउ रामा ॥

कालङ्का कुन्तलं रामा च, २.

ਕਮਲਕੁਸਮ ਚੰਪਕ ਕੇ ਨਾਮਾ ॥
कमलकुसम चंपक के नामा ॥

कमलाकुसमं चम्पकं च तेषां नाम;

ਗਉਰਾ ਅਉ ਕਾਨਰਾ ਕਲੵਾਨਾ ॥
गउरा अउ कानरा कल्याना ॥

गौरा, कानरा, कायलाना च;

ਅਸਟ ਪੁਤ੍ਰ ਦੀਪਕ ਕੇ ਜਾਨਾ ॥੧॥
असट पुत्र दीपक के जाना ॥१॥

एते अष्टौ दीपकस्य पुत्राः। ||१||

ਸਭ ਮਿਲਿ ਸਿਰੀਰਾਗ ਵੈ ਗਾਵਹਿ ॥
सभ मिलि सिरीराग वै गावहि ॥

सर्वे मिलित्वा सिरी राग, ९.

ਪਾਂਚਉ ਸੰਗਿ ਬਰੰਗਨ ਲਾਵਹਿ ॥
पांचउ संगि बरंगन लावहि ॥

यस्य पञ्चपत्नीभिः सह ।:

ਬੈਰਾਰੀ ਕਰਨਾਟੀ ਧਰੀ ॥
बैरारी करनाटी धरी ॥

बैरारी तथा कर्णाटी, २.

ਗਵਰੀ ਗਾਵਹਿ ਆਸਾਵਰੀ ॥
गवरी गावहि आसावरी ॥

गवरी-आसावरी-गीतानि;

ਤਿਹ ਪਾਛੈ ਸਿੰਧਵੀ ਅਲਾਪੀ ॥
तिह पाछै सिंधवी अलापी ॥

ततः सिन्धवी अनुवर्तते।

ਸਿਰੀਰਾਗ ਸਿਉ ਪਾਂਚਉ ਥਾਪੀ ॥੧॥
सिरीराग सिउ पांचउ थापी ॥१॥

एताः पञ्च पत्न्यः सिरी रागः । ||१||

ਸਾਲੂ ਸਾਰਗ ਸਾਗਰਾ ਅਉਰ ਗੋਂਡ ਗੰਭੀਰ ॥
सालू सारग सागरा अउर गोंड गंभीर ॥

सालूः सारङ्गः सागरा गोण्डगम्भीरः |

ਅਸਟ ਪੁਤ੍ਰ ਸ੍ਰੀਰਾਗ ਕੇ ਗੁੰਡ ਕੁੰਭ ਹਮੀਰ ॥੧॥
असट पुत्र स्रीराग के गुंड कुंभ हमीर ॥१॥

- सिरी रागस्य अष्टौ पुत्रेषु गुण्डः, कुम्बः, हमीरः च सन्ति । ||१||

Sri Guru Granth Sahib
शब्दस्य सूचना

शीर्षकम्: रागमाला
लेखकः: शायर आलम
पुटः: 1430
पङ्क्तिसङ्ख्या: 1 - 15

रागमाला

संगीतमापानां एकः तारः