एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
राग माला : १.
प्रत्येकं रागस्य पञ्च भार्याः सन्ति, .
अष्टौ च पुत्राः, ये विशिष्टस्वरनिर्गमाः।
प्रथमस्थाने राग भैरवः ।
तस्य पञ्च रागिणीनां स्वरैः सह भवति- १.
प्रथमं भैरवी, बिलावली च;
ततः पुन्नी-आकी-बङ्गली-गीतानि;
अथ असलायखी ।
एते भैरवस्य पञ्च पत्नयः।
पञ्चम-हरख-दिसाख-शब्दाः;
बङ्गालम्, मध, माधव च गीतानि। ||१||
ललटं बिलावलं च - प्रत्येकं स्वकीयं रागं विसृजति।
यदा एते अष्टौ भैरवपुत्राः सिद्धैः संगीतकारैः गायिताः भवन्ति। ||१||
द्वितीये कुले मालाकौसकः, २.
यः स्वस्य पञ्च रागिणीः आनयति- १.
गोण्डकरी तथा दयव गन्धारी, ९.
गन्धारी-सीहूतियोः स्वराः, २.
धनासरी गीतं च पञ्चमम्।
मालाकौसकस्य एषा श्रृङ्खला सह आनयति : १.
मारू, मस्ता-आङ्ग तथा मयवारा, २.
प्रबल, चन्दकौसक, ९.
खौ, खट तथा बौरानाद गायन।
एते मालकौसकस्य पुत्राष्टौ । ||१||
ततः पञ्चपत्नीभिः अष्टभिः पुत्रैः सह हिन्दोलः आगच्छति;
मधुरस्वरस्य कोरसस्य गायने तरङ्गैः उत्तिष्ठति। ||१||
तत्र तैलङ्गी, दर्वाकरी च आगच्छन्ति;
बसन्ती, संदूर च अनुवर्तन्ते;
ततः अहीरी, स्त्रियाः उत्तमः।
एताः पञ्च भार्याः एकत्र आगच्छन्ति।
पुत्राः- सुरमानन्दः भास्करः च आगच्छन्ति, .
चन्द्रबिन्बं च मङ्गलनं च अनुवर्तते।
सरसबानं बिनोदा च तदा आगच्छन्ति,
बसन्तकामोदा च रोमाञ्चकगीतानि च।
एते अष्टौ पुत्राः मया सूचीकृताः।
ततः दीपकस्य वारः आगच्छति। ||१||
कच्छयली, पाटमञ्जरी, तोडी च गायन्ति;
कामोदी, गूजरी च दीपकस्य सह गच्छतः। ||१||
कालङ्का कुन्तलं रामा च, २.
कमलाकुसमं चम्पकं च तेषां नाम;
गौरा, कानरा, कायलाना च;
एते अष्टौ दीपकस्य पुत्राः। ||१||
सर्वे मिलित्वा सिरी राग, ९.
यस्य पञ्चपत्नीभिः सह ।:
बैरारी तथा कर्णाटी, २.
गवरी-आसावरी-गीतानि;
ततः सिन्धवी अनुवर्तते।
एताः पञ्च पत्न्यः सिरी रागः । ||१||
सालूः सारङ्गः सागरा गोण्डगम्भीरः |
- सिरी रागस्य अष्टौ पुत्रेषु गुण्डः, कुम्बः, हमीरः च सन्ति । ||१||
संगीतमापानां एकः तारः