ਸਲੋਕ ਮਃ ੧ ॥
सलोक मः १ ॥

सलोक, प्रथम मेहल : १.

ਹਉ ਮੈ ਕਰੀ ਤਾਂ ਤੂ ਨਾਹੀ ਤੂ ਹੋਵਹਿ ਹਉ ਨਾਹਿ ॥
हउ मै करी तां तू नाही तू होवहि हउ नाहि ॥

अहङ्कारे यदा चरति तदा त्वं नासि भगवन् । यत्र यत्र त्वं अहङ्कारः नास्ति ।

ਬੂਝਹੁ ਗਿਆਨੀ ਬੂਝਣਾ ਏਹ ਅਕਥ ਕਥਾ ਮਨ ਮਾਹਿ ॥
बूझहु गिआनी बूझणा एह अकथ कथा मन माहि ॥

हे अध्यात्मगुरुः एतत् अवगच्छन्तु- अवाच्यवाक् मनसि वर्तते।

ਬਿਨੁ ਗੁਰ ਤਤੁ ਨ ਪਾਈਐ ਅਲਖੁ ਵਸੈ ਸਭ ਮਾਹਿ ॥
बिनु गुर ततु न पाईऐ अलखु वसै सभ माहि ॥

गुरुं विना यथार्थतत्त्वं न लभ्यते; अदृश्यः प्रभुः सर्वत्र निवसति।

ਸਤਿਗੁਰੁ ਮਿਲੈ ਤ ਜਾਣੀਐ ਜਾਂ ਸਬਦੁ ਵਸੈ ਮਨ ਮਾਹਿ ॥
सतिगुरु मिलै त जाणीऐ जां सबदु वसै मन माहि ॥

एकः सत्गुरुं मिलति, ततः भगवान् ज्ञायते, यदा शब्दवचनं मनसि निवसितुं आगच्छति।

ਆਪੁ ਗਇਆ ਭ੍ਰਮੁ ਭਉ ਗਇਆ ਜਨਮ ਮਰਨ ਦੁਖ ਜਾਹਿ ॥
आपु गइआ भ्रमु भउ गइआ जनम मरन दुख जाहि ॥

स्वाभिमानस्य गमने संशयः भयं च प्रयाति जन्ममरणदुःखं च निवर्तते।

ਗੁਰਮਤਿ ਅਲਖੁ ਲਖਾਈਐ ਊਤਮ ਮਤਿ ਤਰਾਹਿ ॥
गुरमति अलखु लखाईऐ ऊतम मति तराहि ॥

गुरुशिक्षां अनुसृत्य अदृष्टः प्रभुः दृश्यते; बुद्धिः उन्नता, एकः च पारं वहति।

ਨਾਨਕ ਸੋਹੰ ਹੰਸਾ ਜਪੁ ਜਾਪਹੁ ਤ੍ਰਿਭਵਣ ਤਿਸੈ ਸਮਾਹਿ ॥੧॥
नानक सोहं हंसा जपु जापहु त्रिभवण तिसै समाहि ॥१॥

हे नानक 'सोहंग हंसा' - 'स अहम्, अहं च सः' इति जपं कुरु। त्रैलोक्यं तस्मिन् लीनः । ||१||

Sri Guru Granth Sahib
शब्दस्य सूचना

शीर्षकम्: राग मारू
लेखकः: गुरु नानक देव जी
पुटः: 1092 - 1093
पङ्क्तिसङ्ख्या: 19 - 3

राग मारू

युद्धस्य सज्जतायै मरुः परम्परागतरूपेण युद्धक्षेत्रे गायति स्म । अस्य रागस्य आक्रामकः स्वभावः अस्ति, यः परिणामं न कृत्वा सत्यं व्यक्तं कर्तुं, बोधयितुं च आन्तरिकं बलं, शक्तिं च सृजति । मरुस्य स्वभावः अभयं बलं च बोधयति यत् सत्यस्य वचनं सुनिश्चितं करोति, भवेत् किमपि व्ययः।