सलोक, प्रथम मेहल : १.
अहङ्कारे यदा चरति तदा त्वं नासि भगवन् । यत्र यत्र त्वं अहङ्कारः नास्ति ।
हे अध्यात्मगुरुः एतत् अवगच्छन्तु- अवाच्यवाक् मनसि वर्तते।
गुरुं विना यथार्थतत्त्वं न लभ्यते; अदृश्यः प्रभुः सर्वत्र निवसति।
एकः सत्गुरुं मिलति, ततः भगवान् ज्ञायते, यदा शब्दवचनं मनसि निवसितुं आगच्छति।
स्वाभिमानस्य गमने संशयः भयं च प्रयाति जन्ममरणदुःखं च निवर्तते।
गुरुशिक्षां अनुसृत्य अदृष्टः प्रभुः दृश्यते; बुद्धिः उन्नता, एकः च पारं वहति।
हे नानक 'सोहंग हंसा' - 'स अहम्, अहं च सः' इति जपं कुरु। त्रैलोक्यं तस्मिन् लीनः । ||१||
युद्धस्य सज्जतायै मरुः परम्परागतरूपेण युद्धक्षेत्रे गायति स्म । अस्य रागस्य आक्रामकः स्वभावः अस्ति, यः परिणामं न कृत्वा सत्यं व्यक्तं कर्तुं, बोधयितुं च आन्तरिकं बलं, शक्तिं च सृजति । मरुस्य स्वभावः अभयं बलं च बोधयति यत् सत्यस्य वचनं सुनिश्चितं करोति, भवेत् किमपि व्ययः।