ਤਿਲੰਗ ਮਹਲਾ ੧ ॥
तिलंग महला १ ॥

तिलङ्ग, प्रथम मेहल : १.

ਜੈਸੀ ਮੈ ਆਵੈ ਖਸਮ ਕੀ ਬਾਣੀ ਤੈਸੜਾ ਕਰੀ ਗਿਆਨੁ ਵੇ ਲਾਲੋ ॥
जैसी मै आवै खसम की बाणी तैसड़ा करी गिआनु वे लालो ॥

यथा क्षमा भगवतः वचनं मम समीपमागच्छति तथा व्यजयामि लालो।

ਪਾਪ ਕੀ ਜੰਞ ਲੈ ਕਾਬਲਹੁ ਧਾਇਆ ਜੋਰੀ ਮੰਗੈ ਦਾਨੁ ਵੇ ਲਾਲੋ ॥
पाप की जंञ लै काबलहु धाइआ जोरी मंगै दानु वे लालो ॥

पापस्य विवाहपक्षम् आनयन् बाबरः काबुलतः आक्रमणं कृतवान्, अस्माकं भूमिं विवाहदानरूपेण आग्रहं कृत्वा हे लालो।

ਸਰਮੁ ਧਰਮੁ ਦੁਇ ਛਪਿ ਖਲੋਏ ਕੂੜੁ ਫਿਰੈ ਪਰਧਾਨੁ ਵੇ ਲਾਲੋ ॥
सरमु धरमु दुइ छपि खलोए कूड़ु फिरै परधानु वे लालो ॥

विनयः धर्मश्च उभौ विलुप्तौ, मिथ्या च नेता इव परितः स्रवति हे लालो।

ਕਾਜੀਆ ਬਾਮਣਾ ਕੀ ਗਲ ਥਕੀ ਅਗਦੁ ਪੜੈ ਸੈਤਾਨੁ ਵੇ ਲਾਲੋ ॥
काजीआ बामणा की गल थकी अगदु पड़ै सैतानु वे लालो ॥

काजी ब्राह्मणानां च भूमिका नष्टा, शैतानः इदानीं विवाहसंस्कारं चालयति हे लालो।

ਮੁਸਲਮਾਨੀਆ ਪੜਹਿ ਕਤੇਬਾ ਕਸਟ ਮਹਿ ਕਰਹਿ ਖੁਦਾਇ ਵੇ ਲਾਲੋ ॥
मुसलमानीआ पड़हि कतेबा कसट महि करहि खुदाइ वे लालो ॥

मुस्लिमस्त्रीः कुरान् पठन्ति, दुःखे च ईश्वरं आह्वयन्ति हे लालो।

ਜਾਤਿ ਸਨਾਤੀ ਹੋਰਿ ਹਿਦਵਾਣੀਆ ਏਹਿ ਭੀ ਲੇਖੈ ਲਾਇ ਵੇ ਲਾਲੋ ॥
जाति सनाती होरि हिदवाणीआ एहि भी लेखै लाइ वे लालो ॥

उच्चसामाजिकपदवीधारिणः हिन्दुस्त्रीः, अन्ये च नीचपदवीधारिणः अपि तस्मिन् एव वर्गे स्थापिताः हे लालो।

ਖੂਨ ਕੇ ਸੋਹਿਲੇ ਗਾਵੀਅਹਿ ਨਾਨਕ ਰਤੁ ਕਾ ਕੁੰਗੂ ਪਾਇ ਵੇ ਲਾਲੋ ॥੧॥
खून के सोहिले गावीअहि नानक रतु का कुंगू पाइ वे लालो ॥१॥

वधस्य विवाहगीतानि गायन्ति नानक कुङ्कुमस्य स्थाने रक्तं प्रोक्ष्यते लालो। ||१||

ਸਾਹਿਬ ਕੇ ਗੁਣ ਨਾਨਕੁ ਗਾਵੈ ਮਾਸ ਪੁਰੀ ਵਿਚਿ ਆਖੁ ਮਸੋਲਾ ॥
साहिब के गुण नानकु गावै मास पुरी विचि आखु मसोला ॥

नानकः शवनगरे भगवतः गुरुस्य च गौरवपूर्णस्तुतिं गायति, एतत् विवरणं च स्वरयति।

ਜਿਨਿ ਉਪਾਈ ਰੰਗਿ ਰਵਾਈ ਬੈਠਾ ਵੇਖੈ ਵਖਿ ਇਕੇਲਾ ॥
जिनि उपाई रंगि रवाई बैठा वेखै वखि इकेला ॥

यः सृष्ट्वा मर्त्यान् भोगेषु सक्तवान्, सः एकः एव उपविशति, एतत् पश्यति।

ਸਚਾ ਸੋ ਸਾਹਿਬੁ ਸਚੁ ਤਪਾਵਸੁ ਸਚੜਾ ਨਿਆਉ ਕਰੇਗੁ ਮਸੋਲਾ ॥
सचा सो साहिबु सचु तपावसु सचड़ा निआउ करेगु मसोला ॥

भगवान् गुरुः सत्यः तस्य न्यायः सत्यः। सः स्वस्य न्यायानुसारं स्वस्य आज्ञां निर्गच्छति।

ਕਾਇਆ ਕਪੜੁ ਟੁਕੁ ਟੁਕੁ ਹੋਸੀ ਹਿਦੁਸਤਾਨੁ ਸਮਾਲਸੀ ਬੋਲਾ ॥
काइआ कपड़ु टुकु टुकु होसी हिदुसतानु समालसी बोला ॥

देहवस्त्रं विदीर्णं भविष्यति, ततः भारतं एतानि वचनानि स्मरिष्यति।

ਆਵਨਿ ਅਠਤਰੈ ਜਾਨਿ ਸਤਾਨਵੈ ਹੋਰੁ ਭੀ ਉਠਸੀ ਮਰਦ ਕਾ ਚੇਲਾ ॥
आवनि अठतरै जानि सतानवै होरु भी उठसी मरद का चेला ॥

अष्टसप्ततिषु (१५२१ ई.) आगत्य ते सप्तनवति (१५४० ई.) मध्ये प्रस्थास्यन्ति, ततः अन्यः मनुष्यस्य शिष्यः उत्तिष्ठति।

ਸਚ ਕੀ ਬਾਣੀ ਨਾਨਕੁ ਆਖੈ ਸਚੁ ਸੁਣਾਇਸੀ ਸਚ ਕੀ ਬੇਲਾ ॥੨॥੩॥੫॥
सच की बाणी नानकु आखै सचु सुणाइसी सच की बेला ॥२॥३॥५॥

नानकः सत्यस्य वचनं वदति; सः अस्मिन् समये, सम्यक् समये सत्यं घोषयति। ||२||३||५||

Sri Guru Granth Sahib
शब्दस्य सूचना

शीर्षकम्: राग तिलंग
लेखकः: गुरु नानक देव जी
पुटः: 722 - 723
पङ्क्तिसङ्ख्या: 16 - 4

राग तिलंग

तिलाङ्गः प्रभावितं कर्तुं बहु प्रयत्नः कृतः इति भावेन परिपूर्णः अस्ति, परन्तु कृतः प्रयासः न प्रशंसितः इति भावः। तथापि वातावरणं न क्रोधस्य, व्यथितस्य वा, अपितु चिन्तनस्य, यतः भवन्तः यः व्यक्तिः प्रभावितं कर्तुं प्रयतन्ते सः भवतः अतीव प्रियः अस्ति ।