तिलङ्ग, प्रथम मेहल : १.
यथा क्षमा भगवतः वचनं मम समीपमागच्छति तथा व्यजयामि लालो।
पापस्य विवाहपक्षम् आनयन् बाबरः काबुलतः आक्रमणं कृतवान्, अस्माकं भूमिं विवाहदानरूपेण आग्रहं कृत्वा हे लालो।
विनयः धर्मश्च उभौ विलुप्तौ, मिथ्या च नेता इव परितः स्रवति हे लालो।
काजी ब्राह्मणानां च भूमिका नष्टा, शैतानः इदानीं विवाहसंस्कारं चालयति हे लालो।
मुस्लिमस्त्रीः कुरान् पठन्ति, दुःखे च ईश्वरं आह्वयन्ति हे लालो।
उच्चसामाजिकपदवीधारिणः हिन्दुस्त्रीः, अन्ये च नीचपदवीधारिणः अपि तस्मिन् एव वर्गे स्थापिताः हे लालो।
वधस्य विवाहगीतानि गायन्ति नानक कुङ्कुमस्य स्थाने रक्तं प्रोक्ष्यते लालो। ||१||
नानकः शवनगरे भगवतः गुरुस्य च गौरवपूर्णस्तुतिं गायति, एतत् विवरणं च स्वरयति।
यः सृष्ट्वा मर्त्यान् भोगेषु सक्तवान्, सः एकः एव उपविशति, एतत् पश्यति।
भगवान् गुरुः सत्यः तस्य न्यायः सत्यः। सः स्वस्य न्यायानुसारं स्वस्य आज्ञां निर्गच्छति।
देहवस्त्रं विदीर्णं भविष्यति, ततः भारतं एतानि वचनानि स्मरिष्यति।
अष्टसप्ततिषु (१५२१ ई.) आगत्य ते सप्तनवति (१५४० ई.) मध्ये प्रस्थास्यन्ति, ततः अन्यः मनुष्यस्य शिष्यः उत्तिष्ठति।
नानकः सत्यस्य वचनं वदति; सः अस्मिन् समये, सम्यक् समये सत्यं घोषयति। ||२||३||५||
तिलाङ्गः प्रभावितं कर्तुं बहु प्रयत्नः कृतः इति भावेन परिपूर्णः अस्ति, परन्तु कृतः प्रयासः न प्रशंसितः इति भावः। तथापि वातावरणं न क्रोधस्य, व्यथितस्य वा, अपितु चिन्तनस्य, यतः भवन्तः यः व्यक्तिः प्रभावितं कर्तुं प्रयतन्ते सः भवतः अतीव प्रियः अस्ति ।