मारू, तृतीय मेहलः १.
नित्यं स्थिरं सत्यं च एकं भगवन्तं सेवयामि।
द्वैतसक्तं सर्वं जगत् मिथ्या।
गुरुशिक्षां अनुसृत्य सत्यतमं प्रसन्नं सदा सत्येश्वरं स्तुवामि। ||१||
तव महिमा गुणाः एतावन्तः भगवन्; एकं अपि न जानामि।
जगतः जीवनं महान् दाता अस्मान् आत्मनः सह संलग्नं करोति।
स्वयं क्षमति, महिमामहात्म्यं च ददाति। गुरुशिक्षां अनुसृत्य इदं मनः प्रहृष्टं भवति। ||२||
शब्दवचनेन माया तरङ्गाः वशीकृताः।
अहङ्कारः जितः, अयं मनः निर्मलः अभवत् ।
अहं सहजतया तस्य गौरवपूर्णं स्तुतिं गायामि, भगवतः प्रेम्णा ओतप्रोतम्। मम जिह्वा भगवतः नाम जपति, आस्वादयति च। ||३||
"मम, मम!" सः स्वजीवनं यापयति।
स्वेच्छा मनमुखं न अवगच्छति; सः अज्ञानेन परिभ्रमति।
मृत्युदूतः तं प्रतिक्षणं प्रतिक्षणं पश्यति; रात्रौ दिवा तस्य जीवनं व्यर्थं भवति। ||४||
अन्तः लोभम् आचरति, न च अवगच्छति।
न पश्यति मृत्युदूतं शिरसि भ्रमन्तम्।
यद् इह लोके करोति, तत् परत्र तस्य सम्मुखीभवति; तस्मिन् एव अन्तिमे क्षणे सः किं कर्तुं शक्नोति ? ||५||
ये सत्ये सक्ताः सन्ति ते सत्याः।
द्वन्द्वसक्ताः स्वेच्छा मनमुखाः रुदन्ति विलपन्ति च।
सः उभयलोकस्य प्रभुः स्वामी च अस्ति; स एव गुणे रमते। ||६||
गुरुस्य शाबादस्य वचनस्य माध्यमेन तस्य विनयशीलः सेवकः सदा उच्चः भवति।
अमृतप्रभवेन नामेन इदं मनः प्रलोभ्यते।
मायासक्तिमलेन सर्वथा न कलङ्कितम्; गुरुशिक्षायाः माध्यमेन भगवतः नामेन प्रसन्नं भवति, संतृप्तं च भवति। ||७||
एकः प्रभुः सर्वेषां अन्तः समाहितः अस्ति।
गुरुप्रसादेन सः प्रकाशितः भवति।
अहङ्कारं वशं कुर्वन् स्थायिशान्तिं लभते; सः सत्यनामस्य अम्ब्रोसियलामृते पिबति। ||८||
ईश्वरः पापदुःखनाशकः अस्ति।
गुरमुखः तं सेवते, शाबादस्य वचनं च चिन्तयति।
सः एव सर्वं व्याप्तः अस्ति। गुरमुखस्य शरीरं मनः च संतृप्तं प्रसन्नं च। ||९||
मायाग्नौ जगत् प्रज्वलति।
गुरमुखः एतत् अग्निम् अवापयति, शाबादस्य चिन्तनात्।
अन्तः शान्तिः शान्तिः च स्थायिशान्तिः प्राप्यते । गुरुशिक्षां अनुसृत्य भगवतः नाम नामेन धन्यः भवति। ||१०||
इन्द्रोऽपि सिंहासनस्थितः मृत्युभयेन गृह्णाति ।
सर्वविधं प्रयतन्ते अपि मृत्युदूतः तान् न मुञ्चति।
सच्चे गुरुणा सह मिलित्वा मुक्तः भवति, हर, हर, भगवतः उदात्ततत्त्वं पिबन् आस्वादयन् च। ||११||
स्वेच्छा मनमुखान्तर्गतं भक्ति न विद्यते।
भक्तिपूजाद्वारा गुरमुखः शान्तिं शान्तिं च प्राप्नोति ।
सदा शुद्धं पवित्रं च गुरुबनिवचनम्; गुरुशिक्षां अनुसृत्य तस्य अन्तः सत्त्वं सिक्तं भवति। ||१२||
ब्रह्मविष्णुशिवं च मया विचारितम् |
गुणत्रयेण बद्धाः - गुणत्रयम्; ते मुक्तिदूरे सन्ति।
गुरमुखः एकेश्वरस्य आध्यात्मिकं प्रज्ञां जानाति। रात्रौ दिवा च नाम भगवतः नाम जपेत् । ||१३||
वेदं पठेत्, परन्तु भगवतः नाम न विजानाति।
माया कृते पठति पठति च वितर्कयति।
अज्ञः अन्धः च अन्तः मलिनः पूर्णः भवति । कथं सः दुर्गमं जगत्-सागरं लङ्घयिष्यति ? ||१४||
सः सर्वान् वेदविवादान् स्वरयति,
किन्तु तस्य अन्तःकरणं न संतृप्तं न तृप्तं, न च सः शब्दवचनं साक्षात्करोति।
वेदेषु गुणदोषाणां विषये सर्वं कथ्यते, परन्तु अम्ब्रोसियलामृते केवलं गुर्मुखाः एव पिबन्ति। ||१५||
एकः सत्यः प्रभुः सर्वं स्वयमेव अस्ति।
तमव्यतिरिक्तः अन्यः कोऽपि नास्ति।
हे नानक, नामानुरूपस्य मनः सत्यम्; सत्यं वदति, सत्यं विना किमपि न। ||१६||६||
युद्धस्य सज्जतायै मरुः परम्परागतरूपेण युद्धक्षेत्रे गायति स्म । अस्य रागस्य आक्रामकः स्वभावः अस्ति, यः परिणामं न कृत्वा सत्यं व्यक्तं कर्तुं, बोधयितुं च आन्तरिकं बलं, शक्तिं च सृजति । मरुस्य स्वभावः अभयं बलं च बोधयति यत् सत्यस्य वचनं सुनिश्चितं करोति, भवेत् किमपि व्ययः।