ਮਾਰੂ ਮਹਲਾ ੩ ॥
मारू महला ३ ॥

मारू, तृतीय मेहलः १.

ਏਕੋ ਸੇਵੀ ਸਦਾ ਥਿਰੁ ਸਾਚਾ ॥
एको सेवी सदा थिरु साचा ॥

नित्यं स्थिरं सत्यं च एकं भगवन्तं सेवयामि।

ਦੂਜੈ ਲਾਗਾ ਸਭੁ ਜਗੁ ਕਾਚਾ ॥
दूजै लागा सभु जगु काचा ॥

द्वैतसक्तं सर्वं जगत् मिथ्या।

ਗੁਰਮਤੀ ਸਦਾ ਸਚੁ ਸਾਲਾਹੀ ਸਾਚੇ ਹੀ ਸਾਚਿ ਪਤੀਜੈ ਹੇ ॥੧॥
गुरमती सदा सचु सालाही साचे ही साचि पतीजै हे ॥१॥

गुरुशिक्षां अनुसृत्य सत्यतमं प्रसन्नं सदा सत्येश्वरं स्तुवामि। ||१||

ਤੇਰੇ ਗੁਣ ਬਹੁਤੇ ਮੈ ਏਕੁ ਨ ਜਾਤਾ ॥
तेरे गुण बहुते मै एकु न जाता ॥

तव महिमा गुणाः एतावन्तः भगवन्; एकं अपि न जानामि।

ਆਪੇ ਲਾਇ ਲਏ ਜਗਜੀਵਨੁ ਦਾਤਾ ॥
आपे लाइ लए जगजीवनु दाता ॥

जगतः जीवनं महान् दाता अस्मान् आत्मनः सह संलग्नं करोति।

ਆਪੇ ਬਖਸੇ ਦੇ ਵਡਿਆਈ ਗੁਰਮਤਿ ਇਹੁ ਮਨੁ ਭੀਜੈ ਹੇ ॥੨॥
आपे बखसे दे वडिआई गुरमति इहु मनु भीजै हे ॥२॥

स्वयं क्षमति, महिमामहात्म्यं च ददाति। गुरुशिक्षां अनुसृत्य इदं मनः प्रहृष्टं भवति। ||२||

ਮਾਇਆ ਲਹਰਿ ਸਬਦਿ ਨਿਵਾਰੀ ॥
माइआ लहरि सबदि निवारी ॥

शब्दवचनेन माया तरङ्गाः वशीकृताः।

ਇਹੁ ਮਨੁ ਨਿਰਮਲੁ ਹਉਮੈ ਮਾਰੀ ॥
इहु मनु निरमलु हउमै मारी ॥

अहङ्कारः जितः, अयं मनः निर्मलः अभवत् ।

ਸਹਜੇ ਗੁਣ ਗਾਵੈ ਰੰਗਿ ਰਾਤਾ ਰਸਨਾ ਰਾਮੁ ਰਵੀਜੈ ਹੇ ॥੩॥
सहजे गुण गावै रंगि राता रसना रामु रवीजै हे ॥३॥

अहं सहजतया तस्य गौरवपूर्णं स्तुतिं गायामि, भगवतः प्रेम्णा ओतप्रोतम्। मम जिह्वा भगवतः नाम जपति, आस्वादयति च। ||३||

ਮੇਰੀ ਮੇਰੀ ਕਰਤ ਵਿਹਾਣੀ ॥
मेरी मेरी करत विहाणी ॥

"मम, मम!" सः स्वजीवनं यापयति।

ਮਨਮੁਖਿ ਨ ਬੂਝੈ ਫਿਰੈ ਇਆਣੀ ॥
मनमुखि न बूझै फिरै इआणी ॥

स्वेच्छा मनमुखं न अवगच्छति; सः अज्ञानेन परिभ्रमति।

ਜਮਕਾਲੁ ਘੜੀ ਮੁਹਤੁ ਨਿਹਾਲੇ ਅਨਦਿਨੁ ਆਰਜਾ ਛੀਜੈ ਹੇ ॥੪॥
जमकालु घड़ी मुहतु निहाले अनदिनु आरजा छीजै हे ॥४॥

मृत्युदूतः तं प्रतिक्षणं प्रतिक्षणं पश्यति; रात्रौ दिवा तस्य जीवनं व्यर्थं भवति। ||४||

ਅੰਤਰਿ ਲੋਭੁ ਕਰੈ ਨਹੀ ਬੂਝੈ ॥
अंतरि लोभु करै नही बूझै ॥

अन्तः लोभम् आचरति, न च अवगच्छति।

ਸਿਰ ਊਪਰਿ ਜਮਕਾਲੁ ਨ ਸੂਝੈ ॥
सिर ऊपरि जमकालु न सूझै ॥

न पश्यति मृत्युदूतं शिरसि भ्रमन्तम्।

ਐਥੈ ਕਮਾਣਾ ਸੁ ਅਗੈ ਆਇਆ ਅੰਤਕਾਲਿ ਕਿਆ ਕੀਜੈ ਹੇ ॥੫॥
ऐथै कमाणा सु अगै आइआ अंतकालि किआ कीजै हे ॥५॥

यद् इह लोके करोति, तत् परत्र तस्य सम्मुखीभवति; तस्मिन् एव अन्तिमे क्षणे सः किं कर्तुं शक्नोति ? ||५||

ਜੋ ਸਚਿ ਲਾਗੇ ਤਿਨ ਸਾਚੀ ਸੋਇ ॥
जो सचि लागे तिन साची सोइ ॥

ये सत्ये सक्ताः सन्ति ते सत्याः।

ਦੂਜੈ ਲਾਗੇ ਮਨਮੁਖਿ ਰੋਇ ॥
दूजै लागे मनमुखि रोइ ॥

द्वन्द्वसक्ताः स्वेच्छा मनमुखाः रुदन्ति विलपन्ति च।

ਦੁਹਾ ਸਿਰਿਆ ਕਾ ਖਸਮੁ ਹੈ ਆਪੇ ਆਪੇ ਗੁਣ ਮਹਿ ਭੀਜੈ ਹੇ ॥੬॥
दुहा सिरिआ का खसमु है आपे आपे गुण महि भीजै हे ॥६॥

सः उभयलोकस्य प्रभुः स्वामी च अस्ति; स एव गुणे रमते। ||६||

ਗੁਰ ਕੈ ਸਬਦਿ ਸਦਾ ਜਨੁ ਸੋਹੈ ॥
गुर कै सबदि सदा जनु सोहै ॥

गुरुस्य शाबादस्य वचनस्य माध्यमेन तस्य विनयशीलः सेवकः सदा उच्चः भवति।

ਨਾਮ ਰਸਾਇਣਿ ਇਹੁ ਮਨੁ ਮੋਹੈ ॥
नाम रसाइणि इहु मनु मोहै ॥

अमृतप्रभवेन नामेन इदं मनः प्रलोभ्यते।

ਮਾਇਆ ਮੋਹ ਮੈਲੁ ਪਤੰਗੁ ਨ ਲਾਗੈ ਗੁਰਮਤੀ ਹਰਿ ਨਾਮਿ ਭੀਜੈ ਹੇ ॥੭॥
माइआ मोह मैलु पतंगु न लागै गुरमती हरि नामि भीजै हे ॥७॥

मायासक्तिमलेन सर्वथा न कलङ्कितम्; गुरुशिक्षायाः माध्यमेन भगवतः नामेन प्रसन्नं भवति, संतृप्तं च भवति। ||७||

ਸਭਨਾ ਵਿਚਿ ਵਰਤੈ ਇਕੁ ਸੋਈ ॥
सभना विचि वरतै इकु सोई ॥

एकः प्रभुः सर्वेषां अन्तः समाहितः अस्ति।

ਗੁਰਪਰਸਾਦੀ ਪਰਗਟੁ ਹੋਈ ॥
गुरपरसादी परगटु होई ॥

गुरुप्रसादेन सः प्रकाशितः भवति।

ਹਉਮੈ ਮਾਰਿ ਸਦਾ ਸੁਖੁ ਪਾਇਆ ਨਾਇ ਸਾਚੈ ਅੰਮ੍ਰਿਤੁ ਪੀਜੈ ਹੇ ॥੮॥
हउमै मारि सदा सुखु पाइआ नाइ साचै अंम्रितु पीजै हे ॥८॥

अहङ्कारं वशं कुर्वन् स्थायिशान्तिं लभते; सः सत्यनामस्य अम्ब्रोसियलामृते पिबति। ||८||

ਕਿਲਬਿਖ ਦੂਖ ਨਿਵਾਰਣਹਾਰਾ ॥
किलबिख दूख निवारणहारा ॥

ईश्वरः पापदुःखनाशकः अस्ति।

ਗੁਰਮੁਖਿ ਸੇਵਿਆ ਸਬਦਿ ਵੀਚਾਰਾ ॥
गुरमुखि सेविआ सबदि वीचारा ॥

गुरमुखः तं सेवते, शाबादस्य वचनं च चिन्तयति।

ਸਭੁ ਕਿਛੁ ਆਪੇ ਆਪਿ ਵਰਤੈ ਗੁਰਮੁਖਿ ਤਨੁ ਮਨੁ ਭੀਜੈ ਹੇ ॥੯॥
सभु किछु आपे आपि वरतै गुरमुखि तनु मनु भीजै हे ॥९॥

सः एव सर्वं व्याप्तः अस्ति। गुरमुखस्य शरीरं मनः च संतृप्तं प्रसन्नं च। ||९||

ਮਾਇਆ ਅਗਨਿ ਜਲੈ ਸੰਸਾਰੇ ॥
माइआ अगनि जलै संसारे ॥

मायाग्नौ जगत् प्रज्वलति।

ਗੁਰਮੁਖਿ ਨਿਵਾਰੈ ਸਬਦਿ ਵੀਚਾਰੇ ॥
गुरमुखि निवारै सबदि वीचारे ॥

गुरमुखः एतत् अग्निम् अवापयति, शाबादस्य चिन्तनात्।

ਅੰਤਰਿ ਸਾਂਤਿ ਸਦਾ ਸੁਖੁ ਪਾਇਆ ਗੁਰਮਤੀ ਨਾਮੁ ਲੀਜੈ ਹੇ ॥੧੦॥
अंतरि सांति सदा सुखु पाइआ गुरमती नामु लीजै हे ॥१०॥

अन्तः शान्तिः शान्तिः च स्थायिशान्तिः प्राप्यते । गुरुशिक्षां अनुसृत्य भगवतः नाम नामेन धन्यः भवति। ||१०||

ਇੰਦ੍ਰ ਇੰਦ੍ਰਾਸਣਿ ਬੈਠੇ ਜਮ ਕਾ ਭਉ ਪਾਵਹਿ ॥
इंद्र इंद्रासणि बैठे जम का भउ पावहि ॥

इन्द्रोऽपि सिंहासनस्थितः मृत्युभयेन गृह्णाति ।

ਜਮੁ ਨ ਛੋਡੈ ਬਹੁ ਕਰਮ ਕਮਾਵਹਿ ॥
जमु न छोडै बहु करम कमावहि ॥

सर्वविधं प्रयतन्ते अपि मृत्युदूतः तान् न मुञ्चति।

ਸਤਿਗੁਰੁ ਭੇਟੈ ਤਾ ਮੁਕਤਿ ਪਾਈਐ ਹਰਿ ਹਰਿ ਰਸਨਾ ਪੀਜੈ ਹੇ ॥੧੧॥
सतिगुरु भेटै ता मुकति पाईऐ हरि हरि रसना पीजै हे ॥११॥

सच्चे गुरुणा सह मिलित्वा मुक्तः भवति, हर, हर, भगवतः उदात्ततत्त्वं पिबन् आस्वादयन् च। ||११||

ਮਨਮੁਖਿ ਅੰਤਰਿ ਭਗਤਿ ਨ ਹੋਈ ॥
मनमुखि अंतरि भगति न होई ॥

स्वेच्छा मनमुखान्तर्गतं भक्ति न विद्यते।

ਗੁਰਮੁਖਿ ਭਗਤਿ ਸਾਂਤਿ ਸੁਖੁ ਹੋਈ ॥
गुरमुखि भगति सांति सुखु होई ॥

भक्तिपूजाद्वारा गुरमुखः शान्तिं शान्तिं च प्राप्नोति ।

ਪਵਿਤ੍ਰ ਪਾਵਨ ਸਦਾ ਹੈ ਬਾਣੀ ਗੁਰਮਤਿ ਅੰਤਰੁ ਭੀਜੈ ਹੇ ॥੧੨॥
पवित्र पावन सदा है बाणी गुरमति अंतरु भीजै हे ॥१२॥

सदा शुद्धं पवित्रं च गुरुबनिवचनम्; गुरुशिक्षां अनुसृत्य तस्य अन्तः सत्त्वं सिक्तं भवति। ||१२||

ਬ੍ਰਹਮਾ ਬਿਸਨੁ ਮਹੇਸੁ ਵੀਚਾਰੀ ॥
ब्रहमा बिसनु महेसु वीचारी ॥

ब्रह्मविष्णुशिवं च मया विचारितम् |

ਤ੍ਰੈ ਗੁਣ ਬਧਕ ਮੁਕਤਿ ਨਿਰਾਰੀ ॥
त्रै गुण बधक मुकति निरारी ॥

गुणत्रयेण बद्धाः - गुणत्रयम्; ते मुक्तिदूरे सन्ति।

ਗੁਰਮੁਖਿ ਗਿਆਨੁ ਏਕੋ ਹੈ ਜਾਤਾ ਅਨਦਿਨੁ ਨਾਮੁ ਰਵੀਜੈ ਹੇ ॥੧੩॥
गुरमुखि गिआनु एको है जाता अनदिनु नामु रवीजै हे ॥१३॥

गुरमुखः एकेश्वरस्य आध्यात्मिकं प्रज्ञां जानाति। रात्रौ दिवा च नाम भगवतः नाम जपेत् । ||१३||

ਬੇਦ ਪੜਹਿ ਹਰਿ ਨਾਮੁ ਨ ਬੂਝਹਿ ॥
बेद पड़हि हरि नामु न बूझहि ॥

वेदं पठेत्, परन्तु भगवतः नाम न विजानाति।

ਮਾਇਆ ਕਾਰਣਿ ਪੜਿ ਪੜਿ ਲੂਝਹਿ ॥
माइआ कारणि पड़ि पड़ि लूझहि ॥

माया कृते पठति पठति च वितर्कयति।

ਅੰਤਰਿ ਮੈਲੁ ਅਗਿਆਨੀ ਅੰਧਾ ਕਿਉ ਕਰਿ ਦੁਤਰੁ ਤਰੀਜੈ ਹੇ ॥੧੪॥
अंतरि मैलु अगिआनी अंधा किउ करि दुतरु तरीजै हे ॥१४॥

अज्ञः अन्धः च अन्तः मलिनः पूर्णः भवति । कथं सः दुर्गमं जगत्-सागरं लङ्घयिष्यति ? ||१४||

ਬੇਦ ਬਾਦ ਸਭਿ ਆਖਿ ਵਖਾਣਹਿ ॥
बेद बाद सभि आखि वखाणहि ॥

सः सर्वान् वेदविवादान् स्वरयति,

ਨ ਅੰਤਰੁ ਭੀਜੈ ਨ ਸਬਦੁ ਪਛਾਣਹਿ ॥
न अंतरु भीजै न सबदु पछाणहि ॥

किन्तु तस्य अन्तःकरणं न संतृप्तं न तृप्तं, न च सः शब्दवचनं साक्षात्करोति।

ਪੁੰਨੁ ਪਾਪੁ ਸਭੁ ਬੇਦਿ ਦ੍ਰਿੜਾਇਆ ਗੁਰਮੁਖਿ ਅੰਮ੍ਰਿਤੁ ਪੀਜੈ ਹੇ ॥੧੫॥
पुंनु पापु सभु बेदि द्रिड़ाइआ गुरमुखि अंम्रितु पीजै हे ॥१५॥

वेदेषु गुणदोषाणां विषये सर्वं कथ्यते, परन्तु अम्ब्रोसियलामृते केवलं गुर्मुखाः एव पिबन्ति। ||१५||

ਆਪੇ ਸਾਚਾ ਏਕੋ ਸੋਈ ॥
आपे साचा एको सोई ॥

एकः सत्यः प्रभुः सर्वं स्वयमेव अस्ति।

ਤਿਸੁ ਬਿਨੁ ਦੂਜਾ ਅਵਰੁ ਨ ਕੋਈ ॥
तिसु बिनु दूजा अवरु न कोई ॥

तमव्यतिरिक्तः अन्यः कोऽपि नास्ति।

ਨਾਨਕ ਨਾਮਿ ਰਤੇ ਮਨੁ ਸਾਚਾ ਸਚੋ ਸਚੁ ਰਵੀਜੈ ਹੇ ॥੧੬॥੬॥
नानक नामि रते मनु साचा सचो सचु रवीजै हे ॥१६॥६॥

हे नानक, नामानुरूपस्य मनः सत्यम्; सत्यं वदति, सत्यं विना किमपि न। ||१६||६||

Sri Guru Granth Sahib
शब्दस्य सूचना

शीर्षकम्: राग मारू
लेखकः: गुरु अमर दास जी
पुटः: 1049 - 1050
पङ्क्तिसङ्ख्या: 4 - 5

राग मारू

युद्धस्य सज्जतायै मरुः परम्परागतरूपेण युद्धक्षेत्रे गायति स्म । अस्य रागस्य आक्रामकः स्वभावः अस्ति, यः परिणामं न कृत्वा सत्यं व्यक्तं कर्तुं, बोधयितुं च आन्तरिकं बलं, शक्तिं च सृजति । मरुस्य स्वभावः अभयं बलं च बोधयति यत् सत्यस्य वचनं सुनिश्चितं करोति, भवेत् किमपि व्ययः।